सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६८ कात्यायनसूत्रे- - प्रबाहुः सूर्यमुदीक्षन्नुहयमुदुत्यं चित्रं तच्चक्षुरिति गाय- व्या च यथाशक्ति बिभ्रांडित्यनुवाकपुरुषसूक्तशिवसंक- ल्पमण्डलब्राह्मणैरित्युपस्थाय प्रदक्षिणीकृत्य नमस्कृ- त्योपविशेद् दर्भेषु दर्भपाणि: स्वाध्यायं च यथाशक्त्या- " दावारभ्य वेदम् ॥ २ ततस्तर्पयेब्रह्माणं पूर्व विष्णु रुद्रं प्रजापति देवांच्छन्दास वेदानृषीन् पुराणाचार्यान् गन्धर्वा- नितराचार्यान्त्संवत्सरच सावयवं देवीरप्सरसो दे- वानुगान्नागान् सागरापर्वतान्सरितो मनुष्यान् यक्षा- न रक्षासि पिशाचान्सुपर्णान् भूतानि पशून् वन- स्पतीनोषधीभूतप्रामश्चतुर्विधस्तृप्यतामिति ॐकारपूर्वम् । ततो निवीती मनुष्यान्–सनकञ्च सनन्दनं तृतीयच्च सनातनम् । कपिलमासुरिञ्चैव वोढुं पञ्चशिखन्तथा । ततोऽपसव्यं तिलमिश्रं कन्यवाढनलठं सोमं यममर्यमण- मग्निष्वात्तान् सोमपो बर्हिषदो यमांश्चैके । यमाय धर्म- । राजाय मृत्यवे चान्तकाय च । वैवस्वताय कालाय सर्व- भूतक्षयाय च । औदुम्बराय दनाय नीलाय परमेष्ठिने । वृकोदराय चित्राय चित्रगुप्ताय वै नम इति एकैक- स्य तिलमिश्रांस्त्रीस्त्रीन्दद्याजलाञ्जलीन् । यावज्जीव - कृतं पापं तत्क्षणादेव नश्यति, जीवपितृकोऽप्येतानन्याँ-