सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्नानविधिनिरूपणम् । , - Aण अथ स्नानसूत्रम् -का अथातो नित्यस्नानं नद्यादौ मृद्गोमयकुशतिलसु- मनस आहृत्योदकान्तं गत्वा शुचौ देशे स्थाप्य प्रक्षाल्य पा- णिपादं कुशोपग्रहो बदशिखी यज्ञोपवीत्याचम्योरुठंहीति तोयमामन्त्र्यावर्तयेयेतेशतमिति, सुमित्रियान, इत्यपोऽञ्ज- लिनाऽऽदाय दुर्मित्रिया इति द्वेष्यं प्रति निषिञ्चत्कटिं बस्त्यू- रू जो चरणौ करौ मृदा त्रिस्त्रिः प्रक्षाल्याचम्य नम- स्योदकमालभेदङ्गानि मृदेदं विष्णुरिति, सुर्याभिमुखो निमजेदापोअस्मानिति स्नात्वोदिदाभ्य इत्युन्मज्ज्य निम- ज्ज्योन्मज्ज्याचम्य गोमयेन विलिम्पेन्मानस्तोक इति, ततो ऽभिषिञ्चदिमम्म वरुणेति चतसृभिर्माप उदुत्तमं मुञ्चन्त्व- वभृथेत्यन्ते चैतन्निमज्ज्योन्मज्ज्याचम्य दर्भेः पावयेदापो- हिष्ठेति तिसृभिरिदमापो हविष्मतीर्देवीराप इति द्वाभ्या- मपोदेवा द्रुपदादिव शन्नोदेवीरपारसमपोदेवीः पुनन्तुमे- ति नवभिश्चित्पतिम्र्मेत्योङ्कारण व्याहृतिभिर्गायत्र्या चादा- वन्ते चान्तर्जलेऽघमर्षणं त्रिरावर्तयेद् द्रुपदादिवाऽऽयङ्गौ- रिति वा तृचं प्राणायाम वा सशिरसमोमिति वा विष्णो- वा स्मरणम् ॥१॥ PIEDRAI PAS उत्तीर्य धौते वाससी परिधाय मृदोरू करौ प्रक्षा- ल्याचम्य त्रिरायम्यासून पुष्पाण्यम्बुमिश्राण्यूज़ क्षिप्त्वो-