सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कात्यायनसूत्रे- - कृत्वा यथाशक्ति दक्षिणां दद्याब्राह्मणेभ्यो विश्वेदेवाः प्रीयन्तामिति दैवे वाचयित्वा वाजेबाजेवतेति विसृज्याऽऽ मावाजस्येत्यनुव्रज्य प्रदक्षिणीकृत्य नमस्कृत्योपविशेत्॥३॥ अथैकोद्दिष्टम्-एकोर्घ एकं पवित्रमेक: पिण्डो नावाहनं नाग्नौकरणं नात्र विश्वेदेवाः स्वादितमिति तृ- प्तिप्रश्नः सुस्वदितमितीतरे ब्रूयुरुपतिष्ठतामित्यक्षय्यस्थाने ऽभिरम्यतामिति विसर्गोऽभिरताः स्म इतीतरे ॥ ४ ॥ ततः संवत्सरे पूर्णे त्रिपक्षे द्वादशाहे वा यदहा- वृद्धिरापद्यत चत्वारि पात्राणि सतिलगन्धोदकानि पूर- यित्वा त्रीणि पितृणामेके प्रेतस्य । प्रेतपात्रं पितृपात्रे. वासिञ्चति ये समाना इति द्वाभ्याम् एतेनैव पिण्डो व्याख्यात अत ऊर्ध्व५ संवत्सरे संवत्सरे प्रेतायान्नं द. खाद्यस्मिन्नहनि प्रेत: स्यात् ॥ ५॥ आभ्युदयिके प्रदक्षिणार्थमुपचारः पूर्वाह्न पित्र्यम- न्त्रवयं जप ऋजवो दर्भा यवैस्तिलार्थाः सम्पन्न मिति तृप्तिप्रश्नः सुसम्पन्नमितीतरे ब्रूयुर्दधिबदराक्षतमिश्राः पि- ण्डा नान्दीमुखान्पितॄनावाहयिष्य इति पृच्छत्यावाह- येत्यनुज्ञातो नान्दीमुखाः पितरः प्रीयन्तामित्य- क्षय्यस्थाने नान्दीमुखान्पितॄन्वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातो नान्दीमुखाः पितरः पितामहाः प्रपि .