सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राडप्रकरणम् । कुरुष्वेत्यनुज्ञातः पिण्डपितृयज्ञवडुत्वा हुतशेषं दत्वा पात्रमालभ्य जपति पृथिवी ते पात्रं द्यौरपिधानं ब्राह्म- णस्य मुखे अमृते अमृतं जुहोमि स्वाहेति वैष्णव्यर्चा यजुषा वाऽङ्गुष्ठमन्नेऽवगाह्यापहता इति तिलान्प्रकी- योष्ण स्विष्टमन्नं दद्याच्छक्त्या वाश्नत्सु जपेत् व्या- हतिपूर्वा गायत्री५ सप्रणवा सकृत्रिर्वा राक्षोनीः पि- ज्यमन्त्रान्पुरुषसूक्तमप्रतिरथमन्यानि च पवित्राणि तृप्तान् ज्ञात्वाऽन्नं प्रकीर्य सकृत्सकृदपो दत्वा पूर्ववद्गायत्री जपित्वा मधुमतीमधुमध्विति च तृप्ताः स्थेति पृच्छति तृप्तास्म इत्यनुज्ञातःशेषमन्नमनुज्ञाप्य सर्वशेषमन्नमेकतोहत्योच्छि- ष्टसमीपे दर्भेषु त्रीस्त्रीन्पिण्डानवनेज्य दद्यादाचान्तेष्वित्येक आचान्तेषु उदकं पुष्पाण्यक्षतानक्षय्योदकं च दद्यादघोराः पितरः सन्तु सन्त्वित्युक्ते गोत्र नो वर्धतां वर्धतामित्यु- क्ते दातारो नोऽभिवर्धन्तां वेदाः सन्ततिरेव च ॥ श्रद्धा च नो मा व्यगमद बहु देयं च नोस्त्वित्याशिषः प्रति- गृह्य स्वधा, वाचनीयान्सपवित्रान्कुशानास्तीर्य स्वधां वाचयिष्य इति पृच्छति वाच्यतामित्यनुज्ञातः पितृभ्यः पितामहेभ्यः प्रपितामहेभ्यो मातामहेभ्यः प्रमातामहे- भ्यो वृद्धप्रमातामहेभ्यश्च स्वधोच्यतामित्यस्तु स्वधेत्यु- च्यमाने स्वधावाचनीयेष्वपो निषिञ्चत्यूर्जमित्युत्तानं पात्रं