सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

कात्यायनसूत्रे- गुणास्तु दर्भाः पवित्रपाणिर्दद्यादासीनः सर्वत्र प्रश्नेषु पतिमूर्धन्यं पृच्छति सर्वान्वासनेषु दर्भानास्तीर्य वि- श्वान्देवानावाहयिष्य इति पृच्छत्यावाहयेत्यनुज्ञातो वि- श्वेदेवास आगतेत्यनयाऽऽवाह्यावकीर्य विश्वेदेवाः शृणु- तेममिति जपित्वा पितॄनाबाहयिष्य इति पृच्छ. त्याबाहयेत्यनुज्ञात उशन्तस्त्वेत्यनयाऽऽवाह्यावकी-- ऽऽयन्तु न इति जपित्वा यज्ञियवृक्षचमसेषु पवि- नान्तहितेष्वेककस्मिन्नप आसिञ्चति शन्नोदेवीरित्येकै- कस्मिन्नेव तिलानावपति तिलोऽसिसोमदैवत्यो गो. -सवे देवनिर्मितः । प्रत्नमद्भिः प्रत्तः स्वधया पि- तृलोकान्प्रीणाहि नः स्वाहेति सौवर्णराजतौदुम्बरख- ड्रमणिमयानां पात्राणामन्यतमेषु यानि वा विद्यन्ते प- त्रपुटेषु वैकैकस्यैकैकेन ददाति सपविवेषु हस्तेषु या दिव्या आपः पयसा सम्बभूवुर्या अन्तरिक्षा उत पार्थि- वर्यािः ॥ हिरण्यवर्णा यज्ञियास्तान आपः शिवाः शिवतमाः स५स्योनाः सुहवा भवन्त्वित्यसावेष ते. ऽर्घ इति प्रथमे पात्रे ससवान्समवनीय पितृभ्यः स्था- नमसीति न्युब्जं पात्रं निदधात्यत्र गन्धपुष्पधूपदीपवा- समां च प्रदानम् ॥ २॥ उदृत्य घृताक्तमन्नं पृच्छति-अग्नौ करिष्य इति