सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राद्धप्रकरणम्। - ङ्गानि वाक्प्राणश्चक्षुः श्रोत्रं यशो बलम् ॥ यन्मे श्रु- तमधीतं तन्मे मनसि तिष्ठतु तिष्ठतु ॥ १६ ॥ इति श्रीपारस्काराचार्यविरचिते गृह्यसूत्रे तृतीय- काण्डः समाप्तः ॥ ३॥ अथ श्राद्धसूत्रम्॥का०प० सूत्रे-अपरपक्षे श्राद्ध कुर्वीतोर्व वा चतुर्थ्या यदहः सम्पद्यते तदहर्ब्राह्मणाना- मन्त्र्य पूर्वेधुर्वा स्नातकानेके यतीन्गृहस्थान साधून् वा श्रोत्रियान् वृद्धाननवद्यान्स्वकर्मस्थानभावेऽपि शिष्यान् स्वाचारान्दिनमशक्लविक्लिधश्यावदन्तविद्धप्रजननव्याधि- तव्यङ्गिश्वित्रिकुष्ठिकुनखिवय॑मनिन्द्येनामन्त्रितो नापक्र:- मेदामन्त्रितो वान्यदन्नं न प्रतिगृह्णीयात्स्नाताञ्छुचीनाचा. न्तान्प्राङ्मुखानुपवेश्य दैवे युग्मानयुग्मान्यथाशक्ति पित्र्य एकैकस्योदङ्मुखान्डौ वा दैवे त्रीन् पिज्य एकैकमुभ- यत्र वा मातामहानामप्येवं तन्त्रं वा वैश्वदेविकम् श्रद्धान्वितः श्राद्धं कुर्वीत शाकेनापि नापरपक्षम- तिक्रामेन्मासि मासि वोशनमिति श्रुतेस्तदहः शुचिर- क्रोधनो ऽत्वरितोऽप्रमत्तः सत्यवादी स्यादध्वमैथुनश्रम- स्वाध्यायान्वर्जयेदावाहनादि वाग्यत उपस्पर्शनादामन्त्रि- ताश्चैवम् ॥ १ ॥ दैवपूर्व५ श्राद्धं पिण्डपितृयज्ञवदुपचारः पित्र्ये द्वि-