सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्राद्धप्रकरणम् । तामहाः मातामहाः प्रमातामहा वृद्धप्रमातामहाश्च प्रीय- न्तामिति न स्वधां प्रयुञ्जीत युग्मानाशयेदत्र ॥ ६ ॥ अथ तृप्तिाम्याभिरोषधीभिर्मासं तृप्तिस्तदभाव- आरण्याभिर्मूलफलैरोषधीभिर्वा सहान्ननोत्तरास्तर्पयन्ति छागोस्रमेषानालभ्य क्रीत्वा लब्ध्वा वा न स्वयं मृता- नाहत्य पचेन्मासद्वयं तु मत्स्यैर्मासत्रयं तु हारिणेन च- तुर औरभ्रेण पञ्च शाकुनेन षट् छागेन सप्त कौर्मेणाष्टौ वाराहेण नव मेषमा सेन दश माहिषेणैकादश पार्षतेन संवत्सरं तु गव्येन पयसापायसेन वा वाणसमा सेन तु द्वादशवर्षाणि ॥ ७ ॥ अथाक्षय्यतृप्तिः खङ्गमासं कालशाकं लोहच्छा- गमासं महाशल्को वर्षासु मघाश्राद्ध हस्तिच्छायायां च मन्त्राध्यायिनः पूताः शाखाध्यायी षडङ्गविज्ज्येष्ठसामगो गायत्रीसारमात्रोऽपि पञ्चाग्निः स्नातकस्त्रिणाचिकेतस्त्रिम- धुस्त्रिसुपर्णी द्रोणपाठको ब्राह्मोढापुत्रश्चेति पतिपावनो वागीश्वरो याज्ञिकश्व नियोज्या अभावेऽप्येक वेदवि. दं पतिमूईनि नियुञ्ज्यादासहस्रात्पति पुनातीति वचनात् ॥ ८ ॥ अथ काम्यानि भवन्ति स्त्रियोऽप्रतिरूपाः प्रति- पदि द्वितीयाया५ स्त्रीजन्म श्वास्तृतीयायां चतुर्थ्या क्षु-