सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे - धरोमत्तांद्यस्वेति । एतदेव वशीकरणम् ॥ १४ ॥ अथातो रथारोहणम् । युङ्क्तेति रथं संप्रेष्य युक्त इति प्रोक्त साविराडियेत्य चक्रे आभिमृशति रथन्तरम- सीति दक्षिणम् । बृहदसीत्युत्तरम् । वामदेव्यमसीति कूचरीम् हस्तेनोपस्थमभिमृशति । अङ्कौन्यङ्कात्र- भितो रथं यो ध्वान्तं वाताग्रमनुसच्चरन्तम् । दूरेहेतिरि- न्द्रियवान्पतत्रि ते नोग्नयः पप्रयः पारयन्त्विति नमो माणिचरायेति दक्षिणं धुर्य प्राजति । गवां मध्ये स्थापय- त्यप्राप्य देवताः प्रत्यवरोहेत्संप्रति ब्राह्मणान्मध्ये गा अभिक्रम्य पितॄन् । न स्त्री ब्रह्मचारिणौ सारथी स्याता- म् । मुहूर्तमतीयाय जपेदिहरतिरिहरमध्वम् । एके मा- स्त्विह रतिरिति च । स यदि दुर्बलो रथः स्यात्तमास्थाय जपेदयं वामश्विना रथो मा दुर्गे मास्तरोरिषदिति । स यदि भ्रम्याडूम्या स्तम्भमुपस्पृश्य भूमि वा जपेदेवं वामश्विना रथो मा दुर्गे मास्तरोरिषदिति । तस्य न का चनातिन रिष्टिर्भवति या त्वाऽध्वानं विमुच्य रथं यव- सोदके दापयेदेष उह वाहनस्यापह्नव इति श्रुतेः ॥ १५ ॥ अथातो हस्त्यारोहणम् । एत्य हस्तिनमभिमृशति हस्तियशसमसि हस्तिवर्चसमसीति । अथारोहतन्द्रिस्य त्वा वज्रेणाभितिष्ठामि स्वस्ति मा सम्पारयेति । एतेनै-