सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

आशाचप्रकरणम् । वासे यावत्सम्बन्धमनुस्मरेयुः। एकवस्त्राः प्राचीनावीति- नः सव्यस्यानामिकयापनोद्यापनः शोशुचदघमिति दक्षिणामुखा निमज्जन्ति प्रेतायोदक ५ सकृत्प्रसिञ्च- न्त्यञ्जलिनाऽसावेतत्त उदकमिति उत्तीर्णाञ्छुचौ देशे शाडलवत्युपविष्टांस्तत्रैनानपवदेयुः।अनवेक्षमाणा ग्रा- ममायान्ति रीतीभूताः कनिष्ठपूर्वाः । निवेशनद्वारे पि- चुमन्दपत्राणि विदश्याचम्योदकमग्नि गोमयं गौरस- र्षपस्तैिलमालभ्याऽऽश्मानमाक्रम्य प्रविशान्ति त्रिरात्रं ब्रह्मचारिणोऽधःशायिनो न किञ्चन कर्म कुर्युर्न प्रकु- वीरन् क्रीत्वा लब्ध्वा वा दिवैवान्नमश्नीयुरमाश्स- म्प्रेताय पिण्डं दत्वाऽवनेजनदानप्रत्यवनेजनेषु नाम- ग्राहम् । मृन्मये तारानी क्षीरोदके विहायसि निद- ध्युःप्रेतात्र स्नाहीति त्रिरात्र । शावमाशौचम्,दशरात्र- मित्येके । न स्वाध्यायमधीयीरन् नित्यानि निवर्तेर- न्वैतानवर्जम् शालाग्नौ चैके । अन्य ऽएतानि कुर्युः । प्रेतस्पर्शिनो ग्रामं न प्रविशेयुरानक्षत्रदर्शनात् । रात्री चेदादित्यस्य प्रवेशनादि समानमितरैः । पक्षं द्वौ वाऽऽशौचम् । आचार्ये चैवम् । मातामहयोश्च स्त्रीणां चाप्रत्तानाम् । प्रत्तानामितरे कुर्वीरन् । ताश्च तेषाम्। प्रोषितश्चेत्प्रेयाच्छ्रवणप्रभृति कृतोदकाः कालशेषमासी-