सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५२ पारस्करगृह्यसूत्रे- यूथं छादयेद्रोहितो वैव स्यात्सर्वाङ्गैरुपेतो जीववत्सा- याः पयस्विन्याः पुत्रो यूथे च रूपस्वित्तमः स्यात्तम- लंकृत्य यूथे मुख्याश्चतसो वत्सतर्यस्ताश्चालंकृत्यैतं युवानं पतिं वो ददामि तेन क्रीडन्तीश्च रथप्रियेण ।। मा नः साप्तजनुषाऽसुभगा रायस्पोषण समिषा मदे- मेत्येतयेवोत्सृजेरन् । नभ्यस्थमभिमन्त्रयते मयोभूरि त्यनुवाकशेषेण वामे चक्र दक्षिणे त्रिशूल५ सर्वासां पयसि पायसश्रपयित्वा ब्राह्मणान्भोजयेत् । पशुमप्ये- के कुर्वन्ति तस्य शूलगवेन कल्पो व्याख्यातः ॥१०॥ या अथोदककर्म अद्विवर्षे प्रेते मातापित्रोराशौ- चम् । शौचमेवेतरेषामेकरात्रं त्रिरात्री वा शरीरम- दग्ध्वा निखनन्ति अन्तः सूतके चेदोत्थानादाशौचर सूतकवत् । नात्रोदककर्म । द्विवर्षप्रभृति प्रेतमाश्मशा- नात्सर्वेऽनुगच्छेयुः यमगाथां गायन्तो यमसूक्तं च जपन्त इत्येके । यद्युपेतो भुमिजोषणादि समानमाहि- ताग्नेरोदकान्तस्य गमनात् शालाग्निना दहन्त्ये- नमाहितश्चेत् । तुष्णीं ग्रामाग्निनेतरम् । संयुक्तं मैथुनं वोदकं याचेरन्नुदकं करिष्यामह इति कुरुध्वं मा चैव पुनरित्यशतवर्षे प्रेते कुरुध्वमेवेतरास्मिन् सर्वे ज्ञात- योऽपोभ्यवयन्त्यासप्तमात्पुरुषाहशमाहा समानग्राम- 1