सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

धृषोत्सर्गप्रकरणम् । व्याघारणम् । व्याघारणान्ते पत्नीः सिंयाजयन्तीन्द्रा- ण्यै रुद्राण्यै शर्वाण्यै भवान्या अग्निं गृहपतिमिति । लो- हितं पालाशेषु कूर्चेषु रुद्राय सेनाभ्यो बलि५ हरति यास्ते पुरतात्सेनास्ताभ्य एष बलिस्ताम्यस्ते नमो यास्ते दक्षिणतःण सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्ते पश्चात्सेनास्ताभ्य एष बलिस्ताभ्यस्ते नमो यास्त रुद्रोत्तरतः सेनास्ताभ्य एष सेनास्ताभ्य एष बलिस्ताभ्य. स्ते नमो यास्ते रुद्रोपारष्टात्सनास्ताभ्य एष बलि- स्ताभ्यस्ते नमो यास्त रुद्राधस्तात्सेनास्ताभ्य एष बलि- स्ताभ्यस्ते नम इति । ऊवध्यं लोहितलिप्तमग्नौ प्रास्य- त्यधो वा निखनति । अनुवातं पशुमवस्थाप्य रुदैरुप- तिष्ठते प्रथमोत्तमाभ्यां वाऽनुवाकाभ्याम् । नैतस्य पशो- ग्राम हरति । एतेनैव गोयज्ञो व्याख्यातः । पायसे- नानर्थलुप्तः तस्य तुल्यवया गौदक्षिणा ॥ ९ ॥ 1SAF अथ वृषोत्सर्गो गोयज्ञेन व्याख्यातः। कार्तिक्यां पौर्णमास्या५ रेवत्यां वाऽऽश्वयुजस्य मध्येगवा५ सुस- मिद्धमग्नि कृत्वाऽऽज्य संस्कृत्येहरतिरिति षट् जुहोति प्रतिमन्त्रम् पूषा गा अन्वेतु नः पूषा रक्षत्वर्वतः ॥ पूषा वाजश्सनोतु नः स्वाहेति पौष्णस्य जुहोति । रु- द्राजापित्वैकवर्ण द्विवर्ण वायोर्वा यूथं छादयति यं वा