सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

५० - - पारस्करगृह्यसूत्रे- अथातः शीर्षरोगभेषजम् । पाणी प्रक्षाल्य ध्रुवौ विमार्टि-चक्षुभ्या५ श्रोत्राभ्यां गोदानाच्छुबुकादधि ॥ यक्ष्म ५ शीर्षण्य रराटाद्विवृहामीममिति । अईञ्चेदवभेद- कविरूपाक्ष श्वेतपक्ष महायशः ॥ अथो चित्रपक्षाश- रो माऽस्याभिताप्सीदिति, क्षेम्यो ह्येव भवति ॥ ७ ॥ उतूलपरिमेहः । स्वपतो जीवविषाणे स्वं मूत्रमा- सिच्यापसलवि त्रिः परिषिञ्चन्परीयात् । परि त्वा गि- रेरहं परिमातुः परिस्वसुः ॥ परिपितोश्च भ्रात्राश्च स- ख्येभ्यो विसृजाम्यहम् ॥ उतूल परिमीढोऽसि परिमीढः क्क गमिष्यसीति । स यदि भ्रम्यादावाग्निमुपसमाधाय घृताक्तानि कुशेण्ड्वानि जुहुयात् । परि त्वा हल नो ल निवृत्तेन्द्रवीरुधः ॥ इन्द्रपाशेन सित्वा मह्यं मुक्त्वा- थान्यमानयेदिति क्षेम्यो ह्येव भवति ॥ ८॥ पशव्यः पुच्यो धन्यो यशस्य आयुष्यः । औपासनमरण्य हृत्वा वितान५ सा- धयित्वा रौद्रं पशुमालभेत साण्डम् । गौर्वाशब्दात् । घपार श्रपयित्वा स्थालीपाकमवदानानि च रुद्राय व- पामन्तरिक्षाय वसाय स्थालीपाकमिश्राण्यवदानानि जुहोत्यग्नये रुद्राय शर्वाय पशुपतय उग्रायाशनये भवा- य महादेवायशानायेति च वनस्पतिः स्विष्टकृदन्ते दि- शूलगवः । स्वर्ग्यः