सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मणिकाबधानप्रकरणम् । ४९ - - ण्याम्प्रतिष्ठापनं व्याख्यास्यामः। तत्रोदगयन आपूर्यमा- णपक्षे पुण्याहे तिथिवारकरणे नक्षत्रे च गुणान्विते तत्र वारुणं यवमयं चरुश श्रपयित्वाज्यभागाविष्ट्वाऽऽ- ज्याहुतीर्जुहोति-त्वन्नो अग्ने सत्वन्नो अग्न इमं मे वरुण तत्त्वायामि ये ते शतमयाश्वान उदुत्तममुरु हि राजा वरुणस्योत्तम्भनमग्नेरनीकमिति दशर्च हुत्वा स्थालीपाकस्य जुहोति-अग्नये स्वाहा सोमाय स्वाहा वरुणाय स्वाहा यज्ञाय स्वाहोग्राय स्वाहा भीमाय स्वाहा शतक्रतवे स्वाहा व्युष्टयै स्वाहा स्वर्गाय स्वाहेति । य- थोक्त स्विष्टकृत्प्राशनान्ते जलचराणि क्षिप्त्वाऽलंकृत्य गां तारयित्वा पुरुषसूक्तं जपन्नाचार्याय वरं दत्वा कर्णवेष्टको वासाशसिधेनुर्दक्षिणा, ततो ब्राह्मणभोजनम् ॥ ५ ॥" अथातो मणिकावधानम् । उत्तरपूर्वस्यां दिशि यूपत्रदवटं खात्वा कुशानास्तीक्षितानरिष्टकान्सुमनसः कपर्दकांश्चान्यानि चाभिमङ्गलानि तस्मिन् मिनोति-"म- णिक ५ समुद्रोऽसि"इति । अप आसिञ्चति-"आपो रेव- तीः क्षयथा हि वस्वः क्रतुं च भद्रं बिभृथामृतं च ॥ रायश्व स्थ स्वपत्यस्य पत्नी सरस्वती तद्गृणते वयो- धात्" इति, आपोहिष्ठेति च तिसृभिः । ततो ब्राह्मणभो- जनम् ॥ ६॥ STEPIHRS