सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे - ति अन्नं च त्वा ब्राह्मणाश्च पश्चिमे सन्धौ गोपायतामिति । उत्तरे सन्धावाभिमृशति-ऊ उर्क त्वा सूनृता चोत्तरे सन्धौ गोपायतामिति । निष्क्रम्य दिश उपतिष्ठते-केता च मा सुकेता च पुरस्तद्गोपायेतामित्यांमकेतादित्यः केता तौप्रपद्ये ताभ्यां नमोऽस्तु तौ मा पुरस्ताद्गोपायेता- मिति । अथ दक्षिणतो गोपायमानं च मा रक्षमाणा च दक्षिणतो गोपायेतामित्यह. गोपायमान रात्री रक्ष. माणा ते प्रपद्ये ताभ्यां नमोऽस्तु ते मा दक्षिणतो गो- पायतामिति । अथ पश्चाद्दीदिविश्व मा जागृविश्व पश्चा- द्गोपर्यतामित्यन्नं दीदिविः प्राणो जागृविस्तौ प्रपद्ये ता- भ्यां नमोऽस्तु तौ मा पश्चागोपायेतामिति । अथोत्तर- तो स्वप्नश्च मानवद्राणश्चोत्तरतो गोपायेतामिति चन्द्र- मा वा अस्वप्नो वायुरनवद्राणस्तौ प्रपद्ये ताभ्यां नमोऽ- स्तु तौ मोत्तरतो गोपायेतामिति । निष्ठितां प्रपद्यते धर्मस्थूणाराज श्रीस्तूपमहोरात्रे द्वारफलके ॥ इन्द्रस्य गृहा वसुमन्तो वरूथिनस्तानहं प्रपद्ये सह प्रजया पशुभिः सह ॥ यन्मे किञ्चिदस्त्युपहूतः सर्वगणः सखायः साधुस- म्मतः ॥ तां त्वा शालेऽरिष्टवीरा गृहान्नः सन्तु इति ततो ब्राह्मणभोजनम् ॥ ४ ॥ TOF Tagr"अथातो वापीकृपतडागारामदेवतायतनपुष्करि- stung F म सन्तु सर्वत-