सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अष्टकाप्रकरणम् । ४५ आगा:स्वाहा ॥ ऋतूनां पत्नी प्रथमेयमागादह्रां नेत्री ज- नित्री प्रजानाम् ॥ एका सती बहुधोषो व्यौच्छत्सा जीर्णा त्वं जरयसि सर्वमन्यत् स्वाहेति । स्थालीपाकस्य जुहोति। शान्ता पृथिवी शिवमन्तरिक्ष शन्नो द्यौरभयं कृणोतु ॥ शं नो दिशः प्रदिश आदिशोनोऽहोरात्रे कृणुतं दीर्घ- मायुर्व्यश्नवै स्वाहा ॥ आपो मररीचीः परिपान्तु सर्व- तो धाता समुद्रो अपहन्तु पापम् ॥ भूतं भविष्यदकृत- हिश्वमस्तु मे ब्रह्माभिगुप्तः सुरक्षितः स्या५ स्वाहा ॥ विश्वे आदित्या वसवश्च देवता रुद्रा गोप्तारो मरुतश्च सन्तु ॥ ऊर्ज प्रजाममृतं दीर्घमायुः प्रजापतिर्मयि परमेष्ठी दधा- तु नः स्वाहेति । अष्टकायै स्वाहेति । मध्यमा गवा तस्यै वां जुहोति वह बपां जातवेदः पितृभ्य इति । श्वोऽन्व- ष्टकासु सर्वासां पार्श्वसक्थिसव्याभ्यां परिवृते पिण्डपि- तृयज्ञवत् । स्त्रीभ्यश्चोपसेचनं चकर्षषु सुरया तर्पणेन चा- अनानुलेपन५ सजश्च । आचार्यान्तेवासिभ्यश्वानपत्येभ्य इच्छन् मध्या वर्षे च तुरीया शाकाष्टका ॥ ३ ॥ अथातःशालाकर्म । पुण्याहे शालां कारयेत्तस्या- अवटमभिजुहोत्यच्युताय भौमाय स्वाहेति । स्तम्भमु- च्छूयतीमामुच्छ्यामि भुवनस्य नाभिं वसोर्धारां प्रतर- णी वसूनाम् ॥ इहैव ध्रुवान्निमिनोमि शालां क्षेमे तिष्ठ-