सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे- समानं केतुं प्रतिमुच्चमाना:। ऋतुस्तन्वते कवयः प्रजा- नतीमध्ये छन्दसः परियन्ति भास्वती स्वाहा ॥ ज्योति- ष्मती प्रतिमुच्चते नभो रात्री देवी सूर्यस्य व्रतानि । वि- पश्यन्ति पशवो जायमाना नानारूपा मातुरस्या उप- स्थे स्वाहा । एकाष्टका तपसा तप्यमाना जजान गर्भ- महिमानमिन्द्रम् । तेन दस्यून्व्यसहन्ते देवा हन्तासुरा- णामभवच्छचीभिः स्वाहा । अनानुजामनुजां मामकर्त सत्यं वदन्त्यन्विच्छ एतता। भूयासमस्य सुमतौ यथा यूयमन्यात्रो अन्यामति मा प्रयुक्तः स्वाहा । अभन्मम सुमतौ विश्ववेदा आष्ट प्रतिष्ठामविदद्वि गाधम् । भूया. समस्य सुमतौ यथा यूयमन्यावो अन्यामति मा प्रयुक्तः स्वाहा । पञ्च व्युष्टीरनु पञ्च दोहा गां पञ्च नाम्नीमृत- बोऽनुपञ्च । पञ्च दिशः पञ्चपशेन क्लुप्ताः समानमूनी- रधिलोकमेक५ स्वाहा । ऋतस्य गर्भः प्रथमा व्युषि- प्यपामेका महिमानं बिभर्ति । सूर्यस्यैका चरति निष्कृतेषु धर्मस्यैकासवितैकान्नियच्छतु स्वाहा । या प्रथमा व्यौच्छत्सा धेनुरभवद्यमे । सा नः पय- स्वती धुक्षोत्तरामुत्तगा समाश्स्वाहा ।शुक्र- ऋषभा नभसा ज्योतिषागाद्विश्वरूपा शबली अग्नि- केतुः॥समानमर्थ५ स्वपस्यमानाबिभ्रती जरामजर उप