सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नवप्राशनप्रकरणम् । ४१ कुरिः ॥ ते त्वा पश्चाद्गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं । बलिमेभ्यो हरामीममिति । अथोत्तरतो भीमा वायुः समाजवे । ते त्वोत्तरतः क्षेत्रे खले गृहे ऽध्व- नि गोपायन्त्वप्रमत्ता अनपायिनो नम एषां करोम्यहं बलिमेम्यो हरामीममिति । प्रकृतादन्यस्मादाज्यशेषेण च पूर्ववद्वलिकर्म । स्त्रियश्चोपयजेरन्नाचरितत्वात् । स स्थिते कर्मणि ब्राह्मणान्भोजयेत् सस्थिते कर्मणि ब्राह्मणान्भो- जयेत् ॥ २० ॥णाआजागामार 15 इतिं गृह्यसूत्रे द्वितीयकाण्डं समाप्तम् ॥ " का अनाहिताग्नेनवप्राशनम् नव स्थालीपाक५ श्रपयि- वाज्यभागाविष्ट्वाज्याहुतीर्जुहोति-शतायुधाय शतवीर्याय शतोतये अभिमातिषाहे ॥ शतं यो नः शरदोऽजीजानिन्द्रो नेषदति दुरितानि विश्वा स्वाहा ॥ ये चत्वारः पथयो देवयाना अन्तरा द्यावापृथिवी वियन्ति ॥ तेषां योज्या निमजीजिमावहात् तस्मै नो देवाःपरिधत्तेह सर्वे स्वाहे- ति ॥ स्थालीपाकस्याग्रयणदेवताभ्यो हुत्वा जुहोति स्वि- एकृते च स्विष्टमग्ने अभितत्पृणीहि विश्वांश्च देवः पृत- ना अविष्यत् ॥ सुगन्नु पन्थां प्रदिशं न एहि ज्योति- मध्येाजरन्न आयुः स्वाहति । अथ प्राश्नाति । आमिः प्रथमः प्राश्नातु स हि वेद यथा हविः ॥ शिवा अस्मभ्य- -