सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

सीतायज्ञप्रकरणम् । N कस्य जुहोतीन्द्राय स्वाहेति । प्राशनान्ते मरुद्भ्यो बलि शहरत्यहुतादो मरुत इति श्रुतेः । आश्वत्थेषु पलाशेषु मरुतोऽश्वत्थे तस्थुरितिवचनात् । छुक्र ज्योतिरिति प्रतिमन्त्रम् । विमुखेन च मनसा नामा- न्येषामेतानीति श्रुतेः इति इन्द्रं दैवीरिति जपति । ततो ब्राह्मणभोजनम् ॥ १८ ॥ Fan आश्वयुज्यां पृषातकाः ॥ पायसमैन्द्र५ श्रप- यित्वा दधिमधुघृतमिश्रं जुहोतीन्द्रायेन्द्राण्या अश्वि- भ्यामाश्वयुज्यै पौर्णमास्यै शरदे चेति । प्राशनान्ते दधिपृषातकमञ्जलिना जुहोत्यूनं मे पूर्यतां पूर्ण मे मा- व्यगात्स्वाहेति । दधिमधुघृतमिश्रममात्या अवेक्षन्त आयाविन्द्र इत्यनुवाकेन मातृभिर्वत्सान्सश्सृज्य ता रात्रिमाग्रहायी च ततो ब्राह्मणभोजनम् ॥ १९ ॥ अथ सीतायज्ञः व्रीहियवानां यत्र यत्र यजेत तन्मय५ स्थालीपाक ५ श्रपयेत् । कामादीजानोऽन्य- त्रापि व्रीहियवयोरेवान्यतर स्थालीपाक५ श्रपयेत् । पूर्वचोदितत्वात्सन्देहः असम्भवाहिनिवृत्तिः । क्षेत्र- स्य पुरस्तादुत्तरतो वा शुचौ देशे कृष्टे फलानुपरो- धेन । ग्रामे बोभयसम्प्रयोगादविरोधात् । यत्र श्रप- यिष्यन्नुपलिप्त उइताबोक्षितेऽग्निमुपसमाधाय तन्मि-