सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

८ पारस्करगृह्यसूत्रे- ते बलिरभिभूः सौर्यदिव्याना सर्पाणामधिपत एष ते बलिरिति । अवनेज्य पूर्ववत्कङ्कतैः प्रलिखति आग्नेयपाण्डुपार्थिवाना सर्पाणामधिपते प्रलिखस्व श्वेतवायवान्तरिक्षाणार सर्पाणामधिपते प्रलिखस्वा- भिभूः सौर्यदिव्याना सर्पाणामधिपते प्रलिखस्वे- ति अञ्जनानुलेपन५ स्रजश्वाञ्जस्वानुलिम्पस्व स्रजो- ऽपिनह्यस्वेति । सक्तुशेष स्थण्डिले न्युप्योदपात्रे- णोपनिनीयोपतिष्ठते । नमोऽस्तु सर्पेभ्य इति तिसृभिः । स यावत्कामयेत न सर्पा अभ्युपेयुरिति तावत्सन्त- तयोदधारया निवेशनं त्रि: परिषिञ्चन्परीयादपश्वेतप- दा जहीतिहाभ्याम् । दर्वी शूर्प प्रक्षाल्य प्रतप्य प्र- यच्छति । द्वारदेशे मार्जयन्त आपोहिष्ठेति तिसृभिः अनुगुप्तमेत५ सक्तुशेष निधाय ततोऽस्तमितेऽस्तमि- तेऽग्नि परिचर्य दोपघात सक्तून्सर्पेभ्यो बलि हरेदाग्रहायण्यः त हरन्तं नान्तरेण गच्छेयुः। दा- चमनं प्रक्षाल्य निदधाति धानाः प्राश्नन्ति सश्यू- ताः ततो ब्राह्मणभोजनम् ॥ १७ ॥ प्रौष्ठपद्यामिन्द्रयज्ञः। पायसमैन्द्र श्रपयित्वाऽपूपां- वापूस्ती|ज्यभागाविष्ट्वाज्याहुती होतीन्द्रायेन्द्राण्या- जायैकपदेऽहिर्बुध्न्याय प्रौष्ठपदाभ्यश्चेति । स्थालीपा-