सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रण कर्मप्रकरणम् । धानानां भूयसीः पिष्ट्वाऽऽज्यभागाविष्टाऽऽज्याहुतीर्जुहो- ति-अपश्वेतपदाजहि पूर्वेण चापरेण च ॥ सप्त च वारुणीरिमाः प्रजाः सर्वाश्च राजबान्धवैः स्वाहा ।। न वै श्वेतस्याध्याचारेऽहिर्ददर्श कञ्चन । श्वेताय वै- दाय नमः स्वाहेति । स्थालीपाकस्य जुहोति वि- ष्णवे श्रवणाय श्रावण्यै पौर्णमास्यै वर्षाभ्यश्चेति ।धाना- वन्तमिति धानानाम् । घृताक्तान्सक्तून्सर्पेभ्यो जुहो- ति आग्नेयपाण्डुपार्थिवाना सर्पाणामधिपतये स्वाहा श्वेतवायवान्तरिक्षाणा सर्पाणामधिपतये स्वाहाऽभि- भूः सौर्यदिव्याना सर्पाणामधिपतये स्वाहेति । सर्वहुतमेककपालं ध्रुवाय भौमाय स्वाहेति। प्राशनान्ते सक्तूनामेकदेश शूर्प न्युप्योपनिष्क्रम्य बहिः शालायां स्थण्डिलमुपलिप्योल्कायां ध्रियमाणायां मा- ऽन्तरा गमतेत्युक्त्वा वाग्यतः सोनवनेजयति आग्ने- यपाण्डुपार्थिवाना सर्पाणामधिपतेऽवनेनिक्ष्व श्वेत- वायवान्तरिक्षाणामा सर्पाणामधिपतेऽवनेनिक्ष्वाभि- भूः सौर्यदिव्याना५ सर्पाणामधिपतेऽवनेनिक्ष्वेति । यथाऽवनिक्तं दोपघात५ सक्तून्सर्पेभ्यो बलि५ ह- रति आग्नेयपाण्डुपार्थिवाना५ साणामधिपत एषते बलिः श्वेतवायवान्तरिक्षाणा५ सर्पाणामधिपत एष