सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३६ पारस्करगृह्यसूत्रे- - - त्सृजेयुः अईसप्तमासान्वा । अथेमामृचं जपन्ति-"उभा कवी युवा यो नो धर्मः परापतत् ॥ परिसख्यस्य ध- मिणो विसख्यानि विसृजामहे" इति । विरात्र स- होष्य विप्रतिष्ठेरन् ॥ १४ ॥ Jogira पौषस्य रोहिण्यांमध्यमायां वाऽष्टकायामध्यायानु- त्सृजेरन् । उदकान्तं गत्वाद्भिर्देवाश्छन्दासि वेदानृ- पीन्पुराणाचार्यान् गन्धर्वानितराचार्यान्संवत्सरं च सा- वयवं पितृनाचार्यान्स्वांश्च तीयेयुः। सावित्री चतुरनुढत्य विरताः स्म इति प्रबेयुः । क्षपणं प्रवचनं च पूर्व- वत् ॥ १५ ॥ निशा पुण्याहे लाङ्गलयोजनं ज्येष्ठया वेन्द्रदैवत्यम् इन्द्रं पर्जन्यमश्विनौं मरुत उदला काश्यप स्वातिकारी सीतामनुमतिं च दना तण्डुलैंर्गन्धैरक्षतैरिष्ट्वाऽनडुहो म: धुघृते प्राशयेत् । सीरायुञ्जन्तीति योजयेत् । शुन सुफाला इति कृषेत् फालं वा लभेत । न वाऽग्न्युप- देशाइपनी निषङ्गाच्च अग्यमभिषिच्याकृष्टं तदाकृषेयुः स्थालीपाकस्य पूर्वबद्देवता यजेदुभयोहियवयाः प्रव- पन्सीतायज्ञे च ततो ब्राह्मणभोजनम् ॥ १६ ॥धान अथातः श्रवणाकर्म श्रावण्यां पौर्णमास्याम । स्था- लीपाक५ श्रपयित्वाऽक्षतधानाश्चैककपालं पुरोडाशं का ।