सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपाकर्मप्रकरणम् । ३५ इनीयुः । दधिक्राव्ण इति दधि भक्षयेयुः । स यावन्तं गणमिच्छेत्तावतस्तिलानाकर्षफलकेन - जुहुयात्सावि- या शुक्रज्योतिरित्यनुवाकेन वा प्राशनान्ते प्रत्यङ्मुखे. भ्य उपविष्टेभ्य ॐकारमुक्त्वा विश्व सावित्तीमध्याया- दीन्प्रब्रूयात् । ऋषिमुखानि बचानाम् । पर्वाणि छन्दोगानाम् । सूक्तान्यथर्वणानाम् । सर्वे जपति सह नोऽस्तु सह नोऽवतु सह न इदं वीर्यवदस्तु ब्रह्म इन्द्रस्तद्वद येन यथा न विद्विषामह इति । त्रिरात्रं नाधीयीरन् । लोमनखानामनिकृन्तनम् । एके प्रा- गुत्सर्गात् ॥ १३ ॥ वातेऽमावास्यायासर्वानध्यायः ॥ श्राद्धाशने चोल्कावस्फूर्तीदभूमिचलनाग्न्युत्पातेष्वृतुसन्धिषु चा ऽकालम् । उत्सृष्टष्वभ्रदर्शने सर्वरूपे च त्रिरात्रं त्रिसन्ध्यं वा भुक्त्वार्द्रपाणिरुदके निशायामन्धिवेलयोरन्तः शवे ग्रामेऽन्तर्दिवाकीत्] । धावतोऽभिशस्तपतितदर्शना- श्वर्याभ्युदयेषु च तत्कालम् । नीहारे वादिवशब्द आर्त्त- खने ग्रामान्ते स्मशानेऽश्वगर्दभोलूकशृगालसामशब्देषु शिष्टाचरिते च तत्कालम् । गुरौ प्रेतेऽपोभ्यवेयाद्दश- रात्रं चोपरमेत् । स तानूनविणि सब्रह्मचारिणि च त्रिरात्रम् एकरात्रमसब्रह्मचारिणि अषष्ठान्मासानधीत्यो-