सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे- PTEIR पत्नीक उत्सन्नाग्निरनग्निको वा प्रवासी ब्रह्मचारी चा- न्वग्निरिति ग्रामाग्निमाहत्य पृष्ठोदियीत्यधिष्ठाप्य विभि- श्व सावित्रैः प्रज्वाल्य तार सवितुस्तत्सवितुर्विश्वानि देव सवितरिति पूर्ववदक्षतैर्तुत्वा पाकं पचेत्तत्र वैश्वदेवं ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानुमतये विश्वे- भ्यो देवेभ्योऽग्नये स्विष्टकृत इत्युपस्पृश्य पूर्ववद्वालिक- मॆवं कृते न वृथापाको भवति ॥ न वृथापाकं पचेन्न वृथा पाकमश्नीयादव पिण्डपितृयज्ञः पश्चादाग्रहणा- नि कुर्यात् ॥ १२ ॥ अथातोऽध्यायोपाकर्म औषधीना प्रादुर्भावे श्रवः णेन श्रावण्यां पौर्णमास्याश्रावणस्य पञ्चमी५ हस्तेन वा आज्यभागाविष्ट्वाज्याहुतार्जुहोति । पृथिव्या अग्नय इत्युग्वेदे अन्तरिक्षाय वायव इति यजुर्वेदे दिवे सूर्या- येति सामवेदे दिग्भ्यश्चन्द्रमस इत्यथर्ववेदे ब्रह्मणे च्छन्दोभ्यश्चेति सर्वत्र प्रजापतये देवेभ्य ऋषिभ्यः श्रद्धायै मेधायै सदसस्पतयेऽनुमतय इति च । एतदेव व्रतादेशनविसर्गेषु । सदसस्पतिमित्यक्षतधानास्त्रिः सर्वे- ऽनुपठेयुः । हुत्वा हुत्वादुम्बर्यस्तिस्रस्तिस्रः समिध आद- ध्युरार्द्राः सपलाशा घृताक्ताः सावित्र्या । ब्रह्मचारिणश्च पूर्वकल्पेन शन्नो भवन्त्वित्यक्षतधाना अखादन्तः प्रा-