सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पञ्चमहायज्ञप्रकरणम्। ३३ । स्त्रीशूद्रशवकृष्णशकुनिशुनां चादर्शनमसंभाषणं च तैः । शवशूद्रसूतकान्नानि च नाद्यात मूत्रपुरीषे ष्ठीवनं चात- पे न कुर्यात्सूर्याच्चात्मानं नान्तर्दधीत । तप्तेनोदकार्था- न्कुर्वीत अवज्योत्य रात्रौ भोजन५ सत्यवदनमेव वा । दीक्षितोऽप्यातपादीनि कुर्यात्प्रवर्थवांश्चेत् ॥ १० ॥ अथातः पञ्चमहायज्ञाः ॥वैश्वदेवादन्नात्पर्युक्ष्य स्वा- हाकारैर्जुहुयाद्ब्रह्मणे प्रजापतये गृह्याभ्यः कश्यपायानु- मतय इति । भूतगृह्येभ्यो मणिके त्रीन पर्जन्यायायः पृथिव्यै धान विधात्रे च द्वार्ययोः प्रतिदिशं वायवे दि- शां च मध्ये त्रीन्ब्रह्मणेऽन्तरिक्षाय सूर्याय विश्वेभ्यो देवेभ्यो विश्वेभ्यश्च भूतेभ्यस्तेषामुत्तरतः। उषसे भूतानां च पतये परम् । पितृभ्यः स्वधा नम इति दक्षिणतः पात्रं निर्णिज्योत्तरापरस्यां दिशि निनयेद्यक्ष्म तत्तइति उद्धृत्याग्रं ब्राह्मणायात्रनेज्य दद्यादन्त त इति यथार्ह भिक्षुकानतिथींश्च सम्भजेरन् । बालज्येष्ठा गृह्या य- थार्हमश्नीयुः । पश्चाद् गृहपतिः पत्नी च पूर्वो वा गृह- पतिः । तस्मादु स्वादिष्टं गृहपतिः पूर्वोऽतिथिभ्योऽश्नी- यादिति श्रुतेः । अहरहः स्वाहा कुर्यादन्नाभावे केन चिदाकाष्ठाद्देवेभ्यः पितृभ्यो मनुष्येभ्यश्वोदपात्रात ॥ ११ ॥ HIRE "अथातो धर्मजिज्ञासा । केशान्तादूर्ध्वग-