सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे- 6 तु गीतं व पातमित्युपानही प्रतिमुञ्चत । “विश्वाभ्यो मा नाष्ट्राभ्यस्प- रिपाहि सर्वतः' इति वैणवं दण्डमादत्त । दन्तप्रक्षालना. दीनि नित्यमपि वासश्छत्रोपानहशापूर्वाणि चेन्मन्त्रः॥८॥ स्नातस्य यमान्वक्ष्यामः ॥ कामादितरः नृत्यगी. तवादित्राणि न कुर्यान्न च गच्छत् । “कामं गायति वैव गीते वा रमते' इति श्रुतेह्यपरम् क्षेमे नक्तं ग्रामान्तरं न गच्छन्न च धावेत् उदपानावेक्षणवृक्षारोह- णफलप्रपतनसन्धिसर्पणविवृतस्नानविषमलङ्घनशक्तव- दनसन्ध्यादित्यावेक्षणभैक्षणानि न कुर्यान्न ह वै स्नात्वा भिक्षेतापह वै अस्नात्वा भिक्षाजयतीतश्रुतेः। वर्षत्यप्रा- वृतो व्रजेदयं मे वज्रः पाप्मानपहनदिति अप्स्वात्मानं नावक्षेत अजातलोम्नी विपुश्सी५ षण्डं च नोपहसेत् । न च गच्छेद्गर्भिणी विजन्यतिब्रूयात् । सकुलमिति नकुल- म, भगालमिति कपालम् , मणिधनुरितीन्द्रधनुः गां धय- न्ती परस्मै नाचक्षीत उर्वरायामनन्तर्हितायां भूमावत्स- पैस्तिष्ठन्न मूवपुरीषे कुर्यात् स्वयं प्रशीर्णेन काष्ठेन गुदं प्रमृजीत । विकृतं वासो नाच्छादयीत । दृढवतो वधत: स्यात्सर्वत आत्मानं गोपायेत् सर्वेषां मित्रमिव शुक्रि- यमध्येप्यमाणः ॥ ९ ॥ तिस्रो णानीव्रतं जरेतु अमासाश्यमृन्मयपोया । -