सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

समावर्तनप्रकरणम् । - मत् ॥ स मे मुखं प्रमायते यशमा च भगेन च इति । उत्साद्य पुनः स्नात्वाऽनुलेपनं नासिकयोर्मुखस्य चोपग- होते-"प्राणापानौ में तर्पय चक्षुर्मे तर्पय श्रोत्रं मे तर्पय" इात पितरः । शुन्धध्वमिति पाण्योरवनेजनं दक्षिणानि- षिच्यानुलिप्य जपेत्-“सुचक्षा अहमक्षीभ्यां भूयाससवी मुखेन ॥सुश्रुत्कर्णाभ्यां भूयासम्” इति । अहतं वासो धौ- तं वाऽमौत्रेणाच्छादयीत-"परिधास्यै यशोधास्यै दीर्घा- युत्वाय जरदष्टिरस्मि ॥ शतञ्च जीवामि शरदः पुरूची रायस्पोषमभिसंव्ययिष्ये” इति अथो तरीयम्-"यशसा मा द्यावापृथिवी यशसेन्द्राबृहस्पती ॥ यशो भगव मा वि- दद्यशा मा प्रतिपद्यताम्" इति । एक चेत् पूर्वस्योत्तरवर्गेण प्रच्छादयीत “सुमनसः प्रतिगृह्णानि या आहरज्जमदग्निः श्रद्धायै कामायेन्द्रियाय ता अहं प्रतिगृह्णामि यशसा च भगेनच" इति ।अथाववन्नीते-"यद्यशोऽप्ससरसामिन्द्रश्चका- रविपुलं पृथु। तेन संग्रथिताः सुमनस आबध्नामि यशो माय" इति । उष्णीषेण शिरो वेष्टयते-“युवा सुवासाः" इति । "अलंकरणमसि भूयोलंकरणं भूयात्" इति कर्णवेष्टको । वृत्रस्येत्य]क्षिणी । रोचिष्णुरसीत्यात्यानमादर्श प्रेक्षते छत्रं प्रतिगृह्णाति बृहस्पतेश्छदिरसि पाप्मनो मामन्त.हि तेजसो यशसो मामन्तहीति प्रतिष्ठस्थो विश्वतो मा. . 6 1