सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

भिक्षाचर्यप्रकरणम् । युर्दा अग्नेऽस्थायुर्मे देहि वक़दा अग्नेऽसि वर्षो मे देहि ॥ अग्ने यन्मे तन्वा ऊनं तन्म आपृण ॥ मेधा मे देवः सविता आदधातु मेघां में देवी सरस्वती आद- धातु मेधामश्विनौ देवावाधत्तां पुष्करस्रजाविति अङ्गा पालभ्य जपति-"अङ्गानि च म आप्यायता वाक्प्रा- णश्चक्षुः श्रोतं यशो बलम्' इति । व्यायुषाणि करोति भस्मना ललाटे ग्रीवायां दक्षिणेसे हृदि च व्यायुषमिति प्रतिमन्त्रम् ॥ ५ ॥ 10. अत्र भिक्षाचर्यचरणम् ॥ भवत्पूर्वा ब्राह्मणो भि- क्षेत । भवन्मध्या५ राजन्यो भवदन्त्यां वैश्यः तिस्रो- ऽप्रत्याख्यायिन्यः । षड् द्वादशापरिमिता वा । मातरं प्र. थमामके । आचार्याय भैक्षं निवेदयित्वा व ग्यतोऽहः- शेषं तिष्ठेदित्येके । अहिसन्नरण्यात्समिधमाहत्य तस्मि- नग्नौ पूर्ववदाधाय वाचं विसृजते । अधः शाय्यक्षारा- लवणाशी स्यात् । दण्डधारणमग्निपरिचरणम् गुरुशुश्रुषा भिक्षाचर्या मधुमासमजनोपर्यासनस्त्रीगमनानृतादत्ता- दानानि वर्जयेत् । अष्टाचत्वारिंशद्वर्षाणि वेद- ब्रह्मचर्य चरते, दश, द्वादश वा प्रतिवेदम् । यावद्ग्र- हणं वा । वासासि शाणक्षौमाविकानि ऐणेयमजिनमु- त्तरीयं ब्राह्मणस्य । रौरव राजन्यस्य आज गव्यं वा