सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/३३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

उपनयन प्रकरणम् । . - स्थ तं प्रतिगृह्णाति-“यो मे दण्डः परापतद्वैहायसोऽधि- भूम्याम् ॥ तमहं पुनरादद आयुषे ब्रह्मणे ब्रह्मवर्चसा- य" इति । “दीक्षावदेके दीर्घसत्रमुपैति' इति वचनात् । अथास्याद्भिरञ्जलिनाऽञ्जाल पूरयति “आपोहिष्ठा इति तिसृभिः, अथैन सूर्यमुदीक्षयति “तच्चक्षुः' इति, अथा- दक्षिण, समधिहृदयमालभते-"मम व्रते ते हृदयं दधामि, मम चित्तमनुचित्तं ते अस्तु । मम वाचमेकमना जुषस्व, बृहस्पतिष्ट्वा नियुनक्तु मह्य- म्'इनिः । अथास्य दक्षिण हस्तं गृहीत्वाऽऽह- 'को नामासि'इति ?, असावहं भोः३ इति प्रत्याह । अ- थैनमाह-'कस्य ब्रह्मचार्यसि'इति ?, भवत इत्युच्यमान इन्द्रस्य ब्रह्मचार्यस्यग्निराचार्यस्तवाहमाचार्यस्तवासाविति। अथैनं भूतेभ्यः परिददाति "प्रजापतये त्वा परिददामि देवाय त्वा सवित्रे परिददाम्यद्भ्यस्त्वौषधीभ्यः परिददा- मि द्यावापृथिवीभ्या त्वा परिददामि विश्वेभ्यस्त्वा देवे- भ्यः परिददामि सर्वेभ्यस्त्वा भूतेभ्यः परिददाम्परिष्टयै" इति ॥ ३॥ प्रदक्षिणमग्निं परीत्योपविशति अन्वारब्ध आज्या- हुनीर्तुत्वा प्राशनान्तेऽथैन५ सशास्ति ब्रह्मचार्यस्थ- पोशान कर्म कुरु मा दिवा सुषुप्था वाचं यच्छ समि- - ग