सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

मूल शान्तिप्रकरणम् । - अथातो मूलविधिं व्याख्यास्यामः । मूलांशे प्रथमे पितुर्नेष्टो द्वितीये मातुम्तृतीये धनधान्यस्य चतुर्थे कुल- शोकावहः स्वयं पुण्यभागी स्यान्मूलनक्षत्रे मूलविधानं कुर्यात्सर्वोषध्या सर्वगन्धैश्च संयुक्तं तत्रोदकुम्भं कृत्वा सवस्त्रगन्धपुष्परत्न महितं श्वेतसिद्धार्थकुसुमायुक्तं कुर्या- त्तस्मिन् रुद्रं जपित्वा प्रतिरथ५ राक्षोघ्नं सूक्तं द्वितीयोद- कुम्भं कृत्वा चतुःप्रस्र रणसंयुक्तं तस्मिन्नुपरिष्टान्मूलानि धारयेद्वंशपावे कृत्वा वस्त्रे बवा तस्मिन्प्रधानानि मूलानि वक्ष्यामि । हिरण्मयमूल सप्तधान्यानि। प्रथमा काश्मर्या सहदेव्यपराजिता बाला पाठा शङ्खपुष्प्यधापुष्पी मधु- यष्टिका चक्राङ्किता मयूरशिखा काकजङ्गा कुमारीद्वयं जीवन्त्यपामार्गभृङ्गराजलक्ष्मणा सुलक्ष्मणा जाती व्याघ्रपत्रश्चक्रमर्दकसिद्धेश्वरोऽश्वत्थोदुम्बरपलाशप्लक्षव- टार्कदूर्गारोहितकशमीशतावरीत्येवमादि मूलं पूरयि- त्वा तस्मिन्निषिहानि मूलानि वक्ष्यामि । बैलधव- निम्बकदम्बराजवृक्षोक्षशालप्रयालुदधिकपित्थकोविदार- श्लेष्मातकबिभीतकशाल्मलिररलु सर्वकण्टकीवर्जम् तत्राभिषेकं कुर्यात्पितुःशिशोर्जनन्या देवस्य त्वा" इत्यौ- दुम्बर्यासन्दीमुदगग्रामास्तृणाति । तत्रासीनान्सम्पातेनैके- नाभिषिञ्चति । शिरसोऽध्यनुलोम५ शिरो मे श्रीर्यश इति ।