सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ पारस्करगृह्यसूत्रे- भवेदुदकुम्भप्रज्वलनासनशयनयानभङ्गेषुगृहगोधिका- कलासशरीरसर्पण इति । एवं छत्रध्वजविनाशे सार्प नैर्ऋते गण्डयोगष्वन्येष्वप्युत्पातेषु भूकम्पोल्कापातकाकसर्प- सङ्गमप्रेक्षणादिष्वेतदेव प्रायश्चित्तं ग्रहशान्त्युक्तेन विधिना कृत्वाचार्याय वरं दत्त्वा ब्राह्मणान् भोजयित्वा स्वस्ति- वाच्याशिषः प्रतिगृह्य शान्तिर्भवति शान्तिर्भवति ॥१९॥ अथ यमलचलं मारुतं व्याख्यास्यामः । यस्य च यमलौ पुत्रौ दारिका वा प्रजायेत । पूर्णे दशाहे चतुणी क्षीरवृक्षाणां काषायमात्याश्वत्थप्लक्षन्यग्रोधौदुम्बर।श्च- त्वारोऽविधवाः स्नापयति । ब्रह्मचारिणो वा शुक्लवासस ऐन्द्री दिशमुदीची वा मङ्गलं पूर्ववद्गायन्त्यो यमालिनी स्नापयन्त्याचार्यः स्नापयति । वसोः पवित्रेण शतधारेण चा- टभिः कलशैः स्नात्वा प्रातरथं जपेत्–“इदमापः प्रबह- त"इति । तौ स्नापितौ वरं प्रयच्छत्यानडुहमातृभ्यश्च हिरण्यं वस्त्रमेवपरीतोषणम् । “वाजे वाजे वत' इति जपत्याघारं मारुतं चरुं जुहोति-मरुताय स्वाहा, मारुताय स्वाहा, मरुद्भ्यो विष्णवे प्रजापतये विश्वेभ्यो देवेभ्योऽमये स्विष्ट- कृते स्वाहा इति । प्राशनान्ते शेषं चहं गृहीत्वाऽश्वत्थं प्रदक्षिणीकृत्योपविशेत्तदेव तन्त्र समाप्य ततो ब्राह्मण- भोजनम् ॥ २० ॥ -