सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१७ स्य यमलजननशान्तिप्रकरणम् । मशबलौ भ्रातरौ ॥ चेच्चच्छुनक सृज नमस्ते अस्तु सी- सरो लपेतापह्वर" इति । आभिमृशति-"न नामयति न रुदति न हृष्यति न ग्लायति यत्र वयं वदामो यत्र चाभिमृशामसि"इति ॥ १८ ॥ "अथातो यमलजनने प्रायश्चित्तं व्याख्यास्यामः । य- भार्या गौर्दासी माहिषी वडवा वा विकृतं प्रसवेत् प्रायश्चित्ती भवेत्पूर्णे दशाहे चतुर्णा क्षीरवृक्षाणां काषाय- मुपसहरेत् प्लक्षवटौदुम्बराश्वत्थशमीदेवदारुगौरसर्षपा- स्तेषामयोहिरण्याङ्कुराम्रपल्लवैरष्टौ कलशान्प्रपूर्य सर्वोषधीनां च दम्पती स्नापयित्वा'आपोहिष्ठा"इति तिस- भिः "कया नश्चित्र"इति द्वाभ्यां पञ्चैन्द्रेण पञ्चवारुणेन "इदमा पःप्रवहते इति “अपाघम्" इति स्नापयित्वाऽलं- कृत्य तौ दर्भेषूपवेश्य तत्र मारुत५ स्थालीपाक ५ श्रपषि- वाज्यभागाविष्ट्वाऽऽज्याहुतीर्जुहोति पूर्वोक्तैः स्नपनमन्त्रैः स्थालीपाकस्य जुहोति-अग्नये स्वाहा, सोमाय स्वाहा, पवमानाय स्वाहा, पावकाय स्वाहा, मरुताय स्वाहा, मारु- ताय स्वाहा' मरुद्भ्यः स्वाहा, यमाय स्वाहा, अन्तकाय स्वाहा, मृत्यवे स्वाहा, ब्रह्मणे स्वाहा, अग्नये स्विष्ट- कृते स्वाहा' इति । एतदेव गृहोत्पातेषूलू ककपोतगृधः श्येनो वा गृहं प्रविशेस्तम्भः प्ररोहेडल्मीकं मधुजालं वा - &T