सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे ति । अथास्यायुष्यं करोति। नाभ्यां दक्षिणे वा कर्णे जप- ति। अग्निरायुष्मान्स वनस्पतिभिरायुष्मांस्तेन त्वाऽऽयुषा युष्मन्तं करोमि । सोम आयुष्मान्स ओषधीभिरायुष्मां- स्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । ब्रह्मायुष्मत्तबाह्मणै- रायुष्मत्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । देवा आयुष्म- न्तस्तेऽमृतेनायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । ऋषय आयुष्मन्तस्ते व्रतैरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्म- तं करोमि । पितर आयुष्मन्तस्ते स्वधाभिरायुष्मन्तस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । यज्ञ आयुष्मान्स दक्षिणाभि- रायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करोमि । समुद्र आयु- मान्त्स स्रवन्तीभिरायुष्मांस्तेन त्वाऽऽयुषाऽऽयुष्मन्तं करो- मीति । त्रिस्त्रिस्यायुषमिति च। स यदि कामयेत सर्वमायु- रियादिति वात्सप्रेणैनमभिमृशेत् । दिवस्परीत्येतस्यानुवाक- स्योत्तमामृचं परािशिनष्टि । प्रतिदिशं पञ्च ब्राह्मणानवस्थाप्य ब्रूयादिममनुप्राणितेति । पूर्वो ब्रूयात्प्राणेति । व्यानेति- दक्षिणः । अपानेत्यपरः । उदानेत्युत्तरः । समानेति प- चम उपरिष्टादवेक्षमाणो ब्रूयात् । स्वयं वा कुर्यादनुपरि- क्राममविद्यमानेषु। स यस्मिन्देशे जातो भवति तमभिम- न्वयते वेद ते भूमिहृदयं दिवि चन्द्रमसि श्रितम् ॥ वेदाई तन्मां तद्विद्यात्पश्येम शरदः शतं जीवेम शरदः