सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१४ सीमन्तोन्नयनप्रकरणम् । । मासे षष्ठेऽष्टमे वा। तिलमुद्गमिश्र स्थालीपाक अपयि- त्वा प्रजापते त्वा पश्चादग्नेर्भद्रपीठ उपविष्टायां युग्मेन सटालुग्रप्सेनौदुम्बरेण त्रिभिश्च दर्भपिजूलैस्त्रण्या श- लल्या वीरतरशङ्कुना पूर्णपात्रेण च सीमन्तमूर्च विनयति भूर्भुवःस्वरिति, प्रति महाव्याहृतिभिर्वा । त्रि- वृतमाबध्नाति-"अयमूर्जावतो वृक्ष उर्जीव फलिनी भ- व"इति । अथाह वीणागाथिनौ राजानसंगायेतां यो वाप्यन्यो वीरतर इति । नियुक्तामप्येके गाथामुपादाह- रन्ति । सोम एव नो राजेमा मानुषीः प्रजाः ॥ अवि. मुक्त चक्र आसीरस्तीरे तुभ्यमसाविति यां नदीमुपाव- सिता भवति तस्या नाम 'गृह्णाति । ततो ब्राह्मणभो- जनम् ॥ १७ ॥ TVOJFF के सोऽयन्तीमहिरभ्युक्षति । एजतु दशमास्य इति प्राग्यस्यैत इति । अथावरावपतनम् । अवैतु पृश्निशै- वल ५ शुने जरायवत्तवे । नैव मा५सेन पीवरीं न क. स्मिंश्च नायतनमवजरायुपद्यतामिति । जातस्य कुमार- स्याच्छिन्नायां नाड्यां मेधाजननायुष्ये करोति । अना- मिकया सुवर्णान्तर्हितया मधुघृते प्राशयति घृतं वा भूस्त्वयि दधामि भुवस्त्वयि दधामि स्वस्त्व- यि दधामि भूर्भुवः स्वः सर्वं त्वयि दधामी-