सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१२ गर्भाधानप्रकरणम् । लीभयन्ति ग्रामे वसन्त उत वारण्ये तेभ्यो नमोऽस्तु बलिमेभ्यो हरामि स्वस्ति मेऽस्तु प्रजा मे ददतु' इति । शेषमहिः प्रप्लाव्य ततो ब्राह्मणभोजनम् ॥ १२ ॥ अतुमती जायामधिगच्छेत्पिण्डपितृयज्ञेन य- जेत मध्यमपिण्डं पत्नी प्राश्नाति पुत्रकामा, तत एता- माहुतिं जुहोति । आधत्त पितर इत्यलंकारमवजिघ्रति । आयन्तुन इति जपति । एवमथर्तुमतीजायाहृदयमालभ्य पूर्ववत सव्येन पाणिनोपस्थमभिमृशति भग प्रणेतरिति प्रागुतेदानीमिति रेतोमूत्रमिति संधत्ते गायत्रेणेति प्रतिमन्त्रं मन्थयति पुत्रकामोऽभिगच्छेन्नित्यम् ॥१३॥ 1 अथ गर्भाधान५ स्त्रियाः पुष्पवत्याश्चतुरहादूर्ध्व स्नात्वा विरजायास्तस्मिन्नेव दिवा "आदित्यं गर्भम्"इ. त्यादित्यमवे(१)क्षते गृहे वा स्नापयित्वा तामभिगच्छदिति श्रुतेस्तस्मिन्प्रजायाः सम्भवकाले निशायां कुर्याद्यदि दिवा मैथुनं ब्रजेत्क्लीबा अल्पवीर्या अल्पायुषाश्च प्रसूय- न्ते तस्मादेतहर्जयेत्प्रजाकामो हि श्रुतिस्मृतिविरोधा- भ्यां, दक्षिणेन पाणिना ऊरू प्रसार्य प्रजास्थानमभिमृ- शति पूषा भग सविता मे ददातु रुद्रः कल्पयति ल- लामविष्णुयोनि कल्पयतु त्वष्टा रूपाणि पिशतु ॥ (१)धेक्षत इति पाठः ।।