सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्य सूत्रे इहो सहस्रदक्षिणो यज्ञ इह पूषा निषीदन्त्विति । ग्रामव. चनं च कुर्यविवाहश्मशानयोमिं प्राविशतादिति वच- नात् । तस्मात्तयोमप्रमाणमिति श्रुतेः । आचार्याय वरं ददाति। गौाह्मणस्य वरः। ग्रामो राजन्यस्य । अश्वो वै. भ्यस्य । अधिरथ शतं दुहितमते ।अस्तमिते ध्रुवं दर्श- यति 'ध्रुवमसि ध्रुवं त्वा पश्यामि ध्रुवैधि पो(१)ष्ये मयि मह्यं त्वादात् ॥ बृहस्पतिर्म(२)या पत्या प्रजावती सञ्जीव शरदः शतम् इति ।। सा यदि न पश्येत्पश्यामीत्येवं ब्रूयात् । त्रिरात्रमक्षारालवणाशिनौ स्यातामधः शयी- याता५ संवत्सरन्न मिथुनमुपेयातां हादशरात्र५ षडात्रं त्रिरात्रमन्ततः॥८॥ शिउपयमनप्रभृत्यौपासनस्य परिचरणम् । अस्त- मितानुदितयोर्दना तण्डुलैरक्षतैर्वा 'अग्नये स्वाहा, प्र- जापतये स्वाहा' इति सायम् । 'सूर्याय स्वाहा, प्रजापतये स्वाहा' इति प्रातः । पुमा५सौ मित्रावरुणौ पुमा५साव- श्विनावुभौ ॥ पुमानिन्द्रश्च सूर्यश्च पुमा५ संवर्ततां मयि पुनः स्वाहेति पूर्वी गर्भकामा ॥ ९ ॥ राज्ञोऽक्षभेदे नहविमोक्षे यानविपर्यासेऽन्यस्यां वा व्यापत्तौ स्त्रियाश्चोहहने तमेवाग्निमुपसमाधायाज्य (१)च्याइतिभाध्ये. (२)तिः । अत्रावसानभाध्ये. स