सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवाहप्रकरणम्। - नासह ॥ पुनः पतिभ्यो जायां दाग्ने प्रजया सह' इति । एवं द्विरपरं लाजादि । चतुर्थ५ शूर्पकुष्ठया सर्वाल्लाजाना- वपति भगाय स्वाहेति । त्रिः परिणीतां प्राजापत्य हुत्वा ॥ ७ ॥ अथैनमुादीची सप्तपदानि प्रक्रामयति-'एकमिषे देऊर्जे त्रीणि रायस्पोषाय चत्वारि मायोभवाय पश्च पशु- भ्यः षड्तुभ्यः सखे सप्तपदा भव सा मामनुव्रता भव । विष्णुस्त्वानयतु' इति सर्वत्रानुषजति । निष्क्रमणप्रभृ. त्युदकुम्भ स्कन्धे कृत्वा दक्षिणतोऽग्नेर्वाग्यतः स्थि- तो भवति । उत्तरत एकेषाम् ।। तत एनां मूर्धन्यभिषिञ्चति–'आपः शिवाः शिवतमाः शान्ताः शान्ततमास्तास्ते कृण्वन्तु भेषजम्'इति,आपोहि- ठेति च तिसृभिः । अथैना सूर्यमुदीक्षयति-तच्चक्षुरिति । अथास्यै दक्षिणा५समधिहृदयमालभते-'मम व्रते ते हृदयं दधामि मम चित्तमनुचित्तं ते अस्तु ॥ मम वाचमेकम. नाजुषस्व प्रजापतिष्ट्वा नियुनक्तु मह्यम्'इति । अथैना- मभिमन्त्रयते-'सुमङ्गलीरियं वधूरिमा समेत पश्यत ॥ सौभाग्यमस्यै दत्वा याथाऽस्तं विपरेतन' इति । तां दृढपुरुष उन्मथ्य प्राग्वोदग्वानुगुप्तागार आनडुहे रोहिते चर्म- ण्युपवेशयति-'इह गावो निषीदन्त्विहाश्वा इह पूरुषाः ॥ - - - - -