सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे - मा पतेः स्वाहा ॥ इपन्नायुपब्रूते लाजानावपन्तिका- "आयुष्मानस्तु मे पतिरेधन्तां ज्ञातयो मम स्वाहा ।। इमांल्लाजानावपाम्यग्नौ समृद्धिकरणं तव ॥ मम तुभ्य च संवननं तदग्निरनुमन्यतामिय स्वाहा” इति । अथा- स्यै दक्षिण५ हस्तं गृह्णाति साङ्गुष्ठं-'गृभ्णामि ते सौभ- गत्वाय हस्तं मया पत्या जरदष्टियथा सः॥ भगोऽअ. र्यमा सविता पुरन्धिर्मह्यं त्वा ऽदुर्गार्हपत्याय देवाः ।। अमोहमस्मि सा त्व५ सा त्वमस्यमोऽअहम् ॥ सामा- हमस्मि ऋक्त्वं द्यौस्हं पृथिवी त्वम् । तावेहि विवहावहै सह रेतो दधावहै ॥ प्रजां प्रजनयावहै पुत्रान्विन्द्यावहै बहून् । ते सन्तु जरदष्टयः संप्रियौ रोचिष्णू सुमन- स्यमाना पश्येम शरदः शतं जीवेम शरदः शत श्रृणुयाम शरदः शतम्'इति ॥ ६ ॥ अथैनामश्मानमारोहयत्युत्तरतोऽग्नेर्दक्षिणपादेन'-आ- रोहेममश्मानमश्मेव त्व५स्थिरा भव ॥ अभितिष्ठ पृतन्य- तोवबाधस्व पृतनायत'इति। अथगाथांगायति-'सरस्वति प्रेदमव सुभगे वाजिनीवति ॥ यां त्वा विश्वस्य भूतस्य प्रजायामस्याग्रतः॥ यस्यां भूत५ समभवद्यस्यां विश्वमिदं जगत् ॥ तामद्य गाथां गास्यामि यास्त्रीणामुत्तमं यशः' इति । अथ परिक्रामतः–'तुभ्यमग्ने पर्यवहन्सूर्या वहतु - - -