सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६ विवाहप्रकरणम् । त्यानामन्न५ साम्राज्यानामधिपति तन्माऽवतु. सोम ओषधीना सविता प्रसवाना रुद्रः पशूनां त्वष्टा रूपा- णां विष्णुः पर्वतानां मरुतो गणानामधिपतयस्ते मावन्तु पितरः पितामहाः परं वरे ततास्ततामहाः ॥ इह माव- न्त्वस्मिन्ब्रह्मण्यस्मिन् क्षत्रे ऽस्यामाशिष्यस्या पुरोधाया- मस्मिन् कर्मण्यस्यां देवहूत्या५ स्वाहा' इति सर्वत्रा- नुषजति । आग्निरैतु प्रथमो देवताना५ सोऽस्य प्रजां मुञ्चतु मृत्युगशात् ॥ तदय५ राजा वरुणोऽनुमन्यता यथेय स्त्री पौत्रमधन्नरोदात्स्वाहा ॥ इमामग्निस्त्रा. यताङ्गाई पत्यः प्रजामस्यै नयतु दीर्घमायुः ॥ अशून्यो- पस्था जीवतामस्तु माता पौत्रमानन्दमभिविबुध्यतामिय स्वाहा ॥ स्वस्तिनो अग्ने दिवआ पृथिव्या विश्वानिधे. ह्ययथा यजत्र ॥ यदस्यां महि दिवि जातं प्रशस्तं त- दस्मासु द्रविणं धेहि चित्र स्वाहा ॥ सु गन्नुपन्था- म्प्रदिशन्नऽ एहि ज्योतिष्मध्ये हजरन्नS आयुः ॥ अपैतु मृत्यु रमृतन्न आगाद्वैवस्वतो नो ऽअभयं कृणोतु स्वा. हेति । परं मृत्यविति चैके प्राशनान्ते ॥ ५॥ कुमार्या भ्राता शमीपलाशमिश्रॉलाजानञ्जलिनाञ्ज- लावावपति । तां जुहोति सहतेन तिष्ठत्यर्यमणं देवं कन्याऽ अग्निमयक्षत॥स नो अर्थमा देवः प्रेतो मुञ्चतु