सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विवाहप्रकरणम् । - । इति । पञ्चसु बहिः शालायां विवाहे चूडाकरण उप- नयने केशान्ते सीमन्तोन्नयन इति । उपलिप्त उद्धतावो- क्षितेऽग्निमुपसमाधाय । निर्मन्थ्यमेके विवाहे । उदगयन आपूर्यमाणपक्षे पुण्याहे कुमाः पाणिं गृह्णीयात् । त्रिषु त्रिपूत्तरादिषु स्वाती मृगशिरसि रोहिण्यां वा । तिम्रो ब्राह्मणस्य वर्णानुपूर्येण । हे राजन्यस्य । एका वैश्य- स्य । सर्वेषाशूद्रामप्येक मन्त्रवर्जम् । अथैनां वासः परिधापयति-'जराङ्गच्छ परिधत्स्व वासो भवाकृष्टीना- मभिशस्तिपावा । शतञ्च जीवः शारदः सुवर्चा रयिञ्च पुत्राननु संव्ययस्वायुष्मतीदं परिधत्स्व वासः' इति अथोत्तरीयम्-'या अकृन्तन्न वयं या अतन्वत ॥ याश्च देवीस्तन्तूनभितो ततन्थ । तारत्वा देवीर्जरसे संव्ययस्वा- युष्मतीदं परिधत्स्व वासः' इति । अथैनौ समञ्जयति- "समञ्जतु विश्वेदेवाः समापो हृदयानि नौ ॥ सम्मात- रिश्वासंधातासमुदेष्ट्री दधातु नौइति । पित्रा प्रत्तामादाय गृहीत्वा निष्कामति–'यदैषि मनसा दूरं दिशोऽनुपवमानो. वा । हिरण्यपर्णो बैंकर्णः स ला मन्मनसां करोत्वि- त्यसौ इति । अथैनौ समीक्षयति–'अघोरचक्षुरपतिघ्न्येधि शिवा पशुभ्यः सुमनाः सुवर्चाः । वीरसूदेवकामा स्योना शन्नो भव द्विपदे शश्चतुष्पदे ॥ सोमः प्रथमो - 6 - -