सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/११

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

पारस्करगृह्यसूत्रे ३ - - - ऽनामिकया त्रिः प्रयोति-'नमः श्यावास्यायान्नशने यत्त आविद्धं तत्ते निष्कृन्तामि' इति । अनामिकाङ्गुष्ठेन च विनिरूक्षयति । तस्य त्रिः प्राश्नाति–'यन्मधुनो मधव्यं परम रूपमन्नाद्यम् । तेनाहं मधुनो मधव्येन परमेण रूपेणान्नाद्येन परमो मधव्योऽन्नादोऽसानि'इति।मधुमती. भिर्वा प्रत्यृचम् । पुत्रायान्तेवासिने वोत्तरत आसीनायो- च्छिष्टं दद्यात, सर्व वा प्राश्नीयात् । प्राग्वाऽसंचरे नि- नयेत् । आचम्प प्राणान्संमृशति-वाङ् म आस्ये नसोः प्राणोऽक्षणोश्चक्षुः कर्णयोः श्रोत्रं बाह्वोर्बलमूोरो- जोऽरिष्टानि मेऽङ्गानि तनूस्तन्वा मे सह' इति । 'आचा- न्तोदकाय शासमादाय गौरिति त्रिः प्राह प्रत्याह- 'माता रुद्राणां दुहिता वसूना स्वसादित्यानाममृत- स्य नाभिः । प्रनु वोचं चिकितुषे जनाय मागामना- गामदितिं वषिष्ट ॥ मम चामुष्य च पाप्मान हनो- मि'इति यद्यालभेत । अथ यद्युत्सिस्रक्षेन्मम चामुष्य च पाप्मा हतॐ मुत्सृजत तृणान्न्यत्त्विति ब्रूयात् । नत्वे- वामा सोऽर्थः स्यात् । अधियज्ञमधिविवाहं कुरुतेत्येव ब्रूयात् । यद्यप्यसकृत्संवत्सरस्य सोमेन यजेत कृता- ा एवैनं याजयेयुनर्नाकृतार्ध्या इति श्रुतेः ॥ ३ ॥ fp चत्वारः पाकयज्ञा हुतो ऽहुतः प्रहुतः प्राशित-