सामग्री पर जाएँ

पृष्ठम्:पारस्करगृह्यसूत्रम्.djvu/१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

स्थालीपाकः। यास्यग्नेवषट्कृतं' 'यत्कर्मणात्यरीरिचं' 'देवा गातु विदः' इति । बर्हि त्वा प्राश्नाति । ततोब्राह्मणभोजनम् ॥२॥ षडा भवन्त्याचार्य ऋत्विग्वैवाह्यो राजा प्रियः स्नातक इति । प्रतिसंवत्सरानहयेयुः । यक्ष्य- माणास्त्वत्विजः । आसनमाहार्याऽऽह साधु भवानास्ता- मर्चयिष्यामो भवन्तमिति आहरन्ति विष्टरं पायं=पा- दार्थमुदकमर्घमाचमनीयं मधुपर्क दधि मधु घृतमपिहि- तं कास्ये कास्येन । अन्यस्त्रिस्त्रिः प्राह विष्टर।दीनि विष्टरं प्रतिगृह्णाति । 'वोऽस्मि समानानामुद्यतामिव सूर्यः । इमं तमभितिष्ठामि योमा कश्चाभिदासति' इत्ये. नमभ्युपविशति । पादयोरन्यं विष्टरआसीनाय । सव्यं पादं प्रक्षाल्य दक्षिणं पक्षालयति, ब्राह्मणश्चेद्दक्षिणं प्रथमम्,- 'विराजो दोहोऽसि विराजो दोहमशीय मयि पायायै विरा- जो दोह' इति ।अर्घ प्रतिगृह्णाति 'आपःस्थ युष्माभिः स- न्किामानवानवानि' इति । निनयन्नभिमन्त्रयते-'समुद्रं व: प्रहिणोमि स्वां योनिमभिगच्छत । अरिष्टास्माकं वीरा माप- रासचिमत्पयः' इति। आचामति-'आमागन्यशसा सरसृज वर्चसा ॥ तं मा कुरु प्रियं प्रजानामधिपतिं पशूनामरिष्टिं तनूनाम् इति । 'मित्रस्य त्वा'इति मधुपर्क प्रतीक्षते । देव- स्यत्वा' इति प्रतिगृह्णाति । सव्ये पाणौ कृत्वा दक्षिणस्या-