पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० २१] पातञ्जलयोगसूत्राणि । ८९

प्रत्यपानुपश्यो यतः । प्रत्ययं बौद्धमनुपश्यति, तमनुपश्यमतदा-

रमाऽपि तदात्मक इव प्रत्यवभासते । तथा चोक्तम्-अपरिणा-

मिनी हि भोक्तृशक्तिरप्रतिसंक्रमा च परिणामिन्यः प्रतिसंक्रा-

न्तेव तदृwचिमनु पतति, तस्याश्च प्राप्तचैतन्योपग्रहरूपाया बुद्धिवृ.

'तेwरनुकारमात्रतया बुद्धिवृwत्त्यविशिष्टा हि ज्ञानवृत्तिरित्याख्या-

यते ॥२०॥

तदर्थ एव दृश्यस्याऽऽत्मा ॥ २१ ॥

दृशिरूपस्य पुरुषस्य कर्मरूपतामापन्नं दृश्यमिति तदर्थ एवं

दृश्यस्याऽऽत्माँ भवति । स्वरूपं भवतीत्यर्थः । स्वरूपं तु पररू-


प्रत्ययानुपश्यः। यथा चैतत्तथोक्तं "वृत्तिसारूग्यमितरत्र" [यो०सू०११४] इत्यत्र । तथा

चोक्तं पञ्चशिखेनापरिणामिनी हि भोक्तृशक्तिरात्मा । अत एव बुद्धावपतिसंक्रमा च

परिणामिनि बुद्धिरूपेऽर्थे संक्रान्तेव तदवृत्तिं बुद्धिवृत्तिमनु पतति । नवसंक्रान्ता कथं

संक्रान्तेव कथं चा वृत्ति विनाऽनुपततीत्यत आह---तस्याश्चेति । प्राप्तश्चैतन्योपग्रह

उपरागो येन रूपेण तत्तथा प्राप्तचैतन्योपग्रहं रूपं यस्याः सा तथोक्ता।एतदुक्तं भवति-

यथा निर्मले जलेऽसंक्रान्तोऽपि चन्द्रमाः संक्रान्तप्रतिबिम्बतया संक्रान्त इव, एवमत्राप्य-

संक्रान्ताऽपि संक्रान्तप्रतिबिम्बा चितिशक्तिः संक्रान्तेव । तेन बुद्ध्यात्मत्वमापना बुद्धिव-

त्तिमनु पततीति । तदनेनानुपश्य इति व्याख्यातं तामनुकारेण पश्यतीत्यनुपश्य इति॥२०॥

द्रष्टुदृश्ययोः स्वरूपमुक्त्वा स्वस्वामिलक्षणसंबन्धाङ्गं दृश्यस्य द्रष्र्त्वर्थमाह-तदर्थ एव

दृश्यस्याऽऽत्मा । व्याचष्टे-दृशिरूपस्य पुरुषस्य भोक्तः कर्मरूपतां भोग्यतामापत्रं

दृश्यमिति तस्मात्तदर्थ एव द्रष्ट्रर्थ एव दृश्यस्याऽऽत्मा भवति न तु दृश्यार्थः । ननु

नाऽऽमाऽऽत्मार्थ इत्यत आह-स्वरूपं भवतीति । एतदुक्तं भवति- सुखदुःखात्मक दृश्यं

भोग्यम् । सुखदुःखे चानुकूलयितृप्रतिकूलयितृणी तत्वेन तदर्थे एव व्यवwतिष्ठते । विषया

अपि हि शब्दादयस्तादाम्यादेव चानुकूलयितारः प्रतिकूलयितारश्च । न चाऽऽत्मैवैषामनु.

कूलनीयः प्रतिकूलनीयश्च स्वात्मनि वृत्तिविरोधादतः पारिशेष्याञ्चितिशक्तिरेवानुकूलनीया

प्रतिकूलनीया च । तस्मात्तदर्थमेव दृश्यं न तु दृश्यार्थम् । अतश्च तदर्थ एव दृश्यस्याऽऽत्मा

न दृश्यार्थो यत्स्वरूपमस्य यावत्पुरुषार्थमनुवर्तते । निर्वतिते च पुरुषार्थे निवर्तत इत्याह-स्वरूपमिति । स्वरूपं तु दृश्यस्य जडं पररूपेणाऽऽश्मरूपेण चैतन्येन प्रतिलब्धात्मक-


१ क . ख . ' वृत्याऽवि ' | २ ख . घ . ङ . छ, 'मविषयता'। ३ ग..'त्मा स्व'।

४ क. स. ग. प. इ. छ, 'र्थः । तत्स्वरू।