पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

{{bold|

८४ .
[२ साधनपादे-
वाचस्पतिकृतटीकासंवलितव्यासभाष्यसमेतानि-

}


लस्य भोक्तेति । बुद्धेरेव पुरुषार्थापरिसमाप्तिर्बन्धस्तदर्थाव- सायो मोक्ष इति । एतेन ग्रहणधारणोहापोहतत्त्वज्ञानाभिनिवेशा बुद्धौ वर्तमानाः पुरुषेऽध्यारोपितसद्भावाः । स हि तत्फलस्य भोक्तेति ॥ १८ ॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते- विशेषाविशेषलिङ्गमात्रालि- ङ्गानि गुणपर्वाणि ॥ १९॥ तत्राऽऽकाशवाय्वग्न्युदकभूमयो भूतानि शब्दस्पर्शरूपरसग- न्धतन्मात्राणामविशेषाणां विशेषाः । तथा श्रोत्रत्वक्चक्षुर्जि- ह्वाघ्राणानि बुद्धीन्द्रियाणि, वाक्पाणिपादपायूपस्थाः कर्मेन्द्रि- याणि, एकादशं मनः सर्वार्थम् , इत्येतान्यस्मितालक्षणस्यावि- शेषस्य विशेषाः । गुणानामेष षोडशको विशेषपरिणामः । षडविशेषाः । तद्यथा-शब्दतन्मात्रं स्पर्शतन्मात्रं रूपतन्मात्रं च वक्ष्यते । परमार्थतस्तु-बुद्धेरेव परुषार्थापरिसमाप्तिरिति । एतेन भोगापवर्गयोः पुरुषसंबन्धित्वकथनमार्गेण ग्रहणादयोऽपि पुरुषसंबन्धिनो वेदितव्याः । तत्र स्वरूपमात्रेणार्थज्ञानं ग्रहणं, तत्र स्मृतिर्धारणं, तद्वतानां विशेषाणामूहनमूहः, समारोपितानां च युक्त्याs- पनयोऽपोहः । ताभ्यामेवोहापोहाभ्यां तदवधारणं तत्वज्ञानम् । तत्त्वावधारणपूर्व हानोपादानज्ञानमभिनिवेशः ॥ १८॥ दृश्यानां गुणानां स्वरूपभेदावधारणार्थमिदमारभ्यते-विशेषाविशेषलिङ्गमात्रालिङ्गानि गुणपर्वाणि । येषामविशेषाणां शान्तघोरमूढलक्षणविशेषरहितानां ये विशेषा विकारा एव न तु तत्वान्तरप्रकृतयस्तेषां तानाह-तत्राऽऽकाशेति । उत्पादक्रमानुरूप एवोपन्यासक्रमः । अस्मितालक्षणस्याविशेषस्य सत्त्वप्रधानस्य बुद्धीन्द्रियाणि विशेषाः । राजसस्य कर्मेन्द्रियाणि । मनस्तुभयात्मकमुभयप्रधानस्येति मन्तव्यम् । अत्र च पञ्च तन्मात्राणि बुद्धिकारणकान्यविशेषत्वादस्मितावदिति । विकारहेतुत्वं चाविशेषत्वं तन्मात्रेषु चास्मितायां चाविशिष्टम् । संकलय्य विशेषान्परिगणयति-गुणानामेष इति। , अविशेषानपि गणयति-षडिति । संकलय्योदाहरति-तद्यथेति । विशिष्टं द्वापरं परेणेति गन्ध आत्मना पञ्चलक्षणो रस आत्मना चतुर्लक्षणो रूपमात्मना त्रिल- १ क. ग. प. उ. च. °नां तु गु । २ क. ख. ग. प. अ. उ. पस्थानि झ. 'नम४ज: विष्टधं। । ३ ज,