पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू०१७]
७९
पातञ्जलयोगसूत्राणि ।


-

दुःखमतीतमुपभोगेनातिवाहितं न हेयपक्षे वर्तते । वर्तमान च स्वक्षणे भोगारूढमिति न तत्क्षणान्तरे हेयतामापद्यते । तस्मा- द्यदेवानागतं दुःखं तदेवाक्षिपात्रकल्पं योगिनं क्लिश्नाति नेतरं मतिपत्तारम् । तदेव हेयतामापयते ॥ १६॥ तस्माद्यदेव हेयमित्युच्यते तस्यैव कारणं प्रतिनिर्दिश्यते-- 

             इष्टदृश्ययोः संयोगो हैयहेतुः ॥ १७ ॥ 

द्रष्टा बुद्धेः प्रतिसंवेदी पुरुषः । दृश्या बुद्धिसत्योपारूढाः सवें धर्माः । तदेतदृश्यमयस्कान्तमणिकल्पं संनिधिमात्रोपका- रिदृश्यत्वेने स्वं भवति पुरुषस्य दृशिरूपस्य स्वामिनः, अनुभ-

वकर्मविषयतामापनं यतः । अन्यस्वरूपेण तिलब्धात्मकं 


तवर्तमाने व्यवच्छिन्ने । तत्रोपपत्तिमाह-दुःखमनीतमिति । ननु वर्तमानमुपभुज्यमानं न भोगेनातिवाहितमिति कस्मान्न हेयमित्यत आह---वर्तमानं चेति । सुगमम् ॥ १६ ॥  हेयमुक्तं तस्य निदानमुच्यते-द्रष्ट्रदृश्ययोः संयोगो हेयहेतुः । द्रष्टुः स्वरूपमाह- द्रष्टेति । चितिच्छायापत्तिरेव बुद्धेर्बुद्धिप्रतिसंवेदित्वसुदासीनस्यापि पुंसः । नन्वेतावताऽपि बुद्धिरेवानेन दृश्येत, न दृश्येरञ्शब्दादयोऽत्यन्तव्यवहिता इत्यत आह-दृश्या बुद्धिस- त्त्वेति । इन्द्रियप्रणालिकया बुद्धौ शब्दाद्याकारेण परिणतायां दृश्यायां भवन्ति शब्दाद- योऽपि धर्मा दृश्या इत्यर्थः । ननु तदाकारापत्त्या बुद्धिः शब्दाद्याकारा भवतु पुंसस्तु बुद्धि. संबन्धेऽभ्युपगम्यमाने परिणामित्वमसंबन्धे वा कथं तेषां बुद्धिसत्त्वोपारूढानामपि शब्दा- दीनां दृश्यत्वम् । नहि दृशिनाऽसंस्पृष्टं दृश्यं दृष्टमित्यत आह-तदेतद्दश्यमिति । प्रपञ्चि. तमिदमस्माभिः प्रथमपाद एव यथा चित्याऽसंपृक्तमपि बुद्धिसत्त्वमत्यन्तस्वच्छतया चिति- बिम्बोग्राहितया समापनचैतन्यमिव शब्दाद्यनुभवतीति । अत एव च शब्दाद्याकारपरिण- तबुद्धिसत्वोपनाताशब्दादीन्भुञ्जानः स्वामी भवति द्रष्टा तादृशं चास्य बुद्धिसत्त्रं स्त्र भवति । तदेतद्बुद्धिसत्वं शब्दाद्याकारवदृश्यमयस्कान्तमणिकल्यं पुरुषस्य स्वं भवति दशि- रूपस्य स्वामिनः । कस्मात्, अनुभवकर्मविषयतामापन्नं यतः । अनुभवो भोगः पुरु- षस्य कर्म क्रिया तद्विषयतां भुज्यमानताम,पन्नं यस्मादतः स्वं भवति । ननु स्वयंप्रकाशं बुद्धिसत्वं कथमनुभवविषय इत्यत आह-अन्यस्वरूपेणेति । यदि हि चैतन्यरूपं वस्तुतो 

१ग. प. अ. न भ । २ म. प. उ. च. स्य स्वं दृ' । ३ ग. घ. ह. पन्नमन्य। ५ च. 'न्यरू° । ५ क. °ण पतिपनमन्मस्वरूपम । ख. च. छ. ण पतिपत्रमन्यससपेण प ६ ख. संसृष्टं