पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/८१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
सू० १५]
७७
पातञ्जलयोगसूत्राणि ।

गुणवृत्तिविरोधाच्च दुःखमेव सर्व विवेकिनः। प्रख्याप्रवृत्तिस्थि-'
तिरूपा बुद्धिगुणाः परस्परानुग्रहतन्त्री भूत्वा शान्तं घोरं मूढं वा
प्रत्ययं त्रिगुणमेवाऽऽरभन्ते । चलं च गुणवृत्तमिति क्षिप्रपरि-
णामि चित्तमुक्तम् । रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरु-
ध्यन्ते, सामान्यानि त्वतिशयः सह प्रवर्तन्ते । एवमेते गुणा
इतरेतराश्रयेणोपार्जितसुखदुःखमोहप्रत्ययाः सर्वे सर्वरूपा • भवं.
न्सति, गुणप्रधानभावकृतस्त्वेषां विशेष इति । तस्माद्दुःखमेव
सर्व विवेकिन इति ।
तदस्य महतो दुःखसमुदायस्य प्रभवीजमविद्या । तस्याश्च

तदेवोपाधिकं विषय खस्य परिणामतः संस्कारतस्तापस्योगाच्च दुःखत्वमभिधाय स्वाभाविकमादर्शयति--गुणवृत्तिविरोधाचेति । व्याचष्टे----प्रख्यापत्तिस्थितिरूपा बुद्धिरूपेण परिणता गुणाः सत्त्वरजस्तमांसि परस्परानुग्रहतन्त्राः शान्तं सुखात्मकं घोरं दुःखात्मकं मूढं विषादात्मकमेव प्रत्ययं मुखोपभोगरूपमपि त्रिगुणमारभन्ते । न च सोऽपि तादृशप्रत्ययरूपोऽस्य परिणामः स्थिर इत्याह----चलं च गुणवृत्तमिति क्षिप्र. परिणामि चित्तमुक्तम् । नन्येकः प्रत्ययः कथं परस्परविरुद्धशान्तघोरमूढवान्येकदा प्रतिपद्यत इत्यत आह- रूपातिशया वृत्त्यतिशयाश्च परस्परेण विरुध्यन्ते । रूपाणि अष्टौ माया धर्मादयो वृत्तयः मुख द्यास्तदिह धर्मेण विपच्यमानेनाधर्मस्तादृशो विरुध्यते । एवं ज्ञानवैराग्येश्वर्यैः सुखादिभिश्च तादृशान्येव तद्विपरीतानि विरुध्यन्ते । सामान्यानि त्वसमुदाचरद्रपाण्यतिशयः समुदाचरद्भिः सहाविरोधात्प्रवर्तन्त इति । मनु गृहीम एतत्तथाऽपि विषयसुखस्य कुतः स्वाभाविकी दुःखतेत्यत आह-एवमेत इति । उपादानाभेदादुपादानात्मकत्वाचौपादेयस्याप्यभेद इत्यर्थः । तकिमिदानीमायन्ति- कमेव तादात्म्यं तथा च बुद्धिव्यपदेशभेदी न कल्पेते इत्यत आह---गुणप्रधानेति । सामान्याममा गुणभावोऽतिशयात्मना च प्राधान्यम् । तस्माद्रुपाधितः स्वभावतश्च दःखमेव सर्व विवेकिन इति ।

दुःखं च हेयं प्रेक्षात्रता । न च तन्निदानहानमन्तरेण तद्धेयं भवितुमर्हति । न चापरिज्ञातं निदानं शक्यं हातुमिति मूलनिदानमस्य दर्शयति--तदस्येति । दुःखसमु. दायस्य प्रभव उत्पत्तिर्यतस्तद्वीजमित्यर्थः । तदुच्छेदहेतुं दर्शयति-तस्याश्चेति । इदानीमस्य शास्त्रस्य सोनुग्रहार्थं प्रवृत्तस्य तद्विधेनैव शास्त्रेण सादृश्यं दर्शयति-


१ग. घ. ङ च छ 'त्यया इति सः । २ ग. ध. इ. च. भवन्ति । ३ क, प्रेक्षाक ताम् ।म.मजावताम् ।'