पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
मू. १५]
७५
पातञ्जलयोगसूत्राणि।

RECEARCH INSTITUTE, 84. R.A ROAD. MADRAS - A. मू. १५] पातञ्जलयोगसूत्राणि। - ७५

" नानुपहत्य भूतान्युपभोगः संभवतीति हिंसाकृतोऽप्यस्ति
शारीरः क्रमशयः" इति । विषयसुखं चाविद्येत्युक्तम्
___ या भोगेष्विन्द्रियाणां तृप्तरुपमान्तिस्तत्सुखम् । या लोल्या-
दनुपशान्तिस्तदुःखम् । न चेन्द्रियाणां भोगाभ्यासेन वैतृष्ण्यं
'कर्तुं शक्यम् । कस्मात , यतो भोगाभ्यासमनु विवर्धन्ते रागाः
कौशलानि चेन्द्रियाणामिति । तस्मादनुपायः सुखस्य भोगाभ्यास
इति । स खल्वयं वृश्चिकविषभीत इवाऽऽशीविषेण दष्टो यः
सुखार्थी विषयानुवासितो महति दुःखपङ्के निमग्न इति । एषा
परिणामदुःखता नाम प्रतिकूला सुखावस्थायामपि योगिनमेव
क्लिभाति ।


यथाऽऽहुः- साभिलाषश्च संकल्पो वाच्यार्थान्नातिरिच्यते ' इति । शारीरमपि कर्म शयं दर्शयति-नानुपहत्येति । अत एव धर्मशास्त्रकाराः “पञ्च सूना गृहस्थस्य" । मनुस्मृ०३।६८] इत्याहुः । स्यादेतन्न प्रत्यात्मवेदनीयस्य विषयसुखस्य प्रत्या- स्यानमुचितं योगिनामनुभवविरोधादित्यत आह-विषयसुखं चाविद्ध्येत्यक्तं चतुर्विध- विपर्यासलक्षणामविद्या दर्शयद्भिरिति । नाऽऽपातमात्रमाद्रियन्ते वृद्धाः । अस्ति खल्वापाततो मधुविषसंपृक्तानोभीगेऽपि सुखानुभवः प्रत्यात्मवेदनीयः किं त्वायत्यामसुखम् । इयं च दर्शिता भगवतैवै-

" विषयेन्द्रियसंयोगाद्यत्तद्ग्रेऽमृतोपमम् ।
परिणामे विषमिव तत्सुखं राजसं स्मृतम् " [भ० गी० १८।३८] इति ॥

चोदयति-या भोगेष्विति । न वयं विघयह्लादं सुखमातिष्ठामहे किं तु तृप्य(प्त)- तां पुंसाम् । तत्तद्विषयमार्थनापरिक्लिष्टचेतसा तृष्णैव महदुःखम् । न चेयमुपभोगमन्तरेण शाम्यति । न चास्याः प्रशमो रागाद्यनुविद्ध इति नास्य परिणामदुःखतेति भावः । तृप्तेस्तृष्णाक्षयादेतोरिन्द्रियाणामुपशान्तिरप्रवर्तनं विषयेष्वित्यर्थः । एतदेव व्यतिरेकमुखेन (ण) स्पष्टयति----या लोल्यादिति । परिहरति--न चेन्द्रियाणामिति । हेतावनोः प्रयोगः । सत्यं तृष्णाक्षयः सुखमनवद्यं तस्य तु न भोगाभ्यासो हेतुरपि तु तष्माया एव तद्विरोधिन्याः।

यथाऽऽहु:-" न जातु कामः कामानामुपभोगेन शाम्यति ।
- हविषा कृष्णवर्भव भूय एवाभिवर्धते" [भारत आदि० ८५११२] इति

शेषमतिराहितम् । १.ह.च. मग्न । ख. ज. पयोग । ३.व. ज.तवति । ४ज.सखं नाऽऽति ।