पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/७७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सू० १४] पातञ्जलयोगसूत्राणि । ७३

                      कस्मान् , कुशलं हि मे बलन्यदस्ति यत्रायमानापं गतः स्वर्गेऽप्य-
                      पकर्षमल्पं करिष्यति" इति।।
                           नियतविपाकप्रधानकर्मणाऽभिभूतस्य वा चिरमवस्थानम् ।
                       कथमिति, अदृष्टजन्मवेदनीयस्यैव नियतविपाकस्य कर्मणः समानं
                       मरणमभिव्यक्तिकारणमुक्तम्, न त्वदृष्टज मवेदनीयस्यानियत-
                       विपाकस्य । यत्त्वदृष्टजन्मत्रेदनीयं कर्मानियतविपाकं  तन्नश्येदां .
                        वापं वा गच्छेदभिभूतं वा चिरमप्युपासीत, यावत्सम्मनं कमोभि-
                        व्यञ्जकं निमित्तमस्य न विपाकाभिमुखं करोतीति । तद्विपाक-
                        स्यैव देशकालनिमित्तानवधारणादियं कर्मगतिश्चित्रा दुर्विज्ञाना
                        चेति । न चोत्सर्गस्यापवादान्निवृत्तिरित्येकभविकः कर्माशयोऽ.
                        नुज्ञायत इति ॥ १३ ॥
                                              ते ह्लादपरितापफलाः पुण्या-
                                              पुण्यहेतुत्वात् ॥ १४ ॥
                             ते जन्मायुर्भोगाः पुण्यहेतुकाः सुखफला अपुण्यहेतुका दुःख-
                 प्रक्षयाय पर्याप्तः । पृच्छति-कस्मात् । पुग्यवत उत्तरं --कुशलं हि मे बह्वन्यदस्ति
                 प्रधानकर्म परिकरतया व्यवस्थितं दीक्षणीयादिदक्षिणान्तम् । यत्रायं संकरः स्वल्पः
                 स्वर्गेऽप्यस्य फले संकीर्णपुण्यलब्धजन्मनः स्वर्गात्सर्वथा दुःखेनापरामुष्टादपकर्षमल्पमल्पदुः-
                 खसंभेदं करिष्यतीति ।

__ तृतीयां गति विभजते---नियतेति । बलीयस्त्वेनेह प्राधाममभिमतं न स्वङ्गीतया ।

                  बलीयस्त्वं च नियतविपाकल्वेनान्यदाऽनवकाशत्वात् । अनियतविपाकस्य तु दुर्बलत्वम-
                  न्यदा सावकाशत्वात् । चिरमवस्थानं बीजभावमात्रेण न पुनः प्रधानोपकारितया सस्य
                  स्वतन्त्रत्वात् । ननु पायणेनैकदव कर्माशयोऽभिव्यज्यत इयुक्तमिदानी च चिरावस्थान.
                  मुच्यते तत्कथं परं पूत्रण न विरुष्यत इत्याशयवान्पृच्छति-कथमिति । उत्तरम् --
                  अअद्यप्टेति । जात्यभिप्रायमेकवचनम् । तदितरस्य गतिमुक्तामवधारयति-यत्त्वदृष्टेति ।
                  शेषं सुगमम् ॥ १३ ॥
                       - उक्तं क्लेशमूलत्वं कर्मणाम् । कर्ममलत्वं च विपाकानामथ विपाकाः कस्य मूलं येनामी
                  त्यक्तव्या  इत्यत आह-ते ह्लादपरितापफला: पुण्यापुण्यहेतुत्वात् । व्याचष्टे-ते जन्मा-
                  युर्भोगा इति । यद्यपि जन्मायुषोरेव ह्रादपरितापपूर्वभाषितया तत्फल वं  न तु भोगस्य
                                       १ क, ख. ५ वा य'। २ क. ज. स. मैं विकत ।
                                   १०