पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६२ . वाचस्पतिकृतटीकासंघलितव्यासभाष्यसमेतानि- २ साधनषादे- ध्रुवा सचंन्द्रतारका द्यौः, अमृता दिवौकस इति । तथाऽशुचौ परमबीभत्से काये,- .. " स्थानाद्वीज़ादुपष्टम्भानिःस्यन्दानिधनादपि । कायमाधेयशौचत्वात्पण्डिता ह्यशुचिं विदुः" । इति अशुचौ शुचिख्यातिदृश्यते । नवेव शशाङ्कलेखा कमनी- येयं कन्या मध्वमृतावयवनिर्मितेव चन्द्रं भित्त्वा निःसृतेव ज्ञायते, नीलोत्पलपत्रायताक्षी हावगर्भाभ्यां लोचनाभ्यां जीवलोकमा. श्वासयन्तीति कस्य केनाभिसंबन्धः । भवति चैवमशुचौ शुचि- विपर्यासमत्यय इति । एतेनापुण्ये पुण्यप्रत्ययस्तथैवानर्थे चार्थ- प्रत्ययो व्याख्यातः। ___ तथा दुःखे सुखख्यातिं वक्ष्यति-"परिणामतापसंस्कारदः- खैर्गुणवृत्तिविरोधाच्च दुःखमेव सर्वं विवेकिनः" इति । तत्र सुख- ख्यातिरविद्या । तथाऽनात्मन्यात्मख्याति ह्योपकरणेषु चेतनाचे- तनेषु भोगाधिष्ठाने वा शरीरे पुरुषोपकरणे वा मनस्यनात्मन्या- मख्यातिरिति । तथैतदत्रोक्तम्-"व्यक्तमव्यक्तं वा सत्त्वमा- प्सवस्तान्येवोपासते । एवं धूमादिमार्गानुपासते चन्द्रसूर्यतारकाद्यलोकानिल्यानभिमन्य- मानास्त प्राप्तय। एवं दिवौकसो देवानमृतानभिमन्यमानास्तद्भावाय सोमं पिबन्ति । आम्नायते हि-"अपाम सोमममृता अभम" [ते०सं०३।२।५।४] इति । सेयमनित्येपु नित्यख्यातिर- विद्या । तथाऽशुचौ परमबीभत्से काये । अर्थोक्त एव कायबीभत्सतायां वैयासिकी गाथां पठति-स्थानादिति । मातुरुदरं मूत्राद्युपहतं स्थानं, पित्रोलोहितरेतसी बीजम् । अशितपीताहाररसादिभाव उपष्टम्भस्तेन शरीरं धार्यते । निःस्यन्दः प्रस्वेदः । निधनं च. श्रोत्रियशरीरमप्यपवित्रयति तत्स्पर्शे स्नानविधानात् । ननु यदि शरीरमशुचि कृतं तर्हि. मृजलादिक्षालनेनेत्यत आह-आधेयशौचत्वादिति । स्वभावेनाशुचेरपि शरीरस्य. शौचमाधेयं सुगन्धितेव कामिनीनामङ्गरागादिभिः । अोक्तं पूरयति–इत्युक्तेभ्यो हेतुभ्योऽ. शुचौ शरीर इति । शुचिख्यातिमाह--नवति । हावः शङ्गारजा लीला । कस्य स्त्री- कायस्य परमबीभ सस्य केन मन्दतमसादृश्येन शशाङ्कलेखादिना संबन्धः । एतेनाशुचौ स्त्रीकाये शुचिख्यातिप्रदर्शनेन । अपुण्ये हिंसादौ संसारमोचकादीनां पुण्यप्रत्ययः । एव. मर्जनरक्षणादिदुःखबहुलतयाऽनर्थे धनादावर्थपत्यया व्याख्याताः सर्वेषां जुगुप्सितत्वेनाशु. चित्वात् । __ तथा दुःख इति । सुगमम् । तथाऽनात्मीति । सुममम् । तथैतदत्रोक्तं पञ्च- १ क. ख. प. उ. 'ये शुचिख्यातिः । उकं २-स्था । ग. 'ये, उकं च-स्था , २ . "त्ययो व्या । ३ झ. ख्यातः ।