पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

वाचस्पतिकृतटीकासंवलितव्यासभाष्य समेशानि-

              पातञ्जलयोगसूत्राणि।
           ( तत्र द्वितीयः साधनपादः।)
   उद्दिष्टः समाहितचित्तस्य योगः । कथं व्युत्थितचित्तोऽपि
 योगयुक्तः स्यादित्येनदारभ्यते--
         तपःस्वाध्यायेश्वरप्रणिधा-
         नानि कियायोगः ॥ ॥
  नातपस्विनो योगः सिध्यति । अनादिकर्मलेशवासनाचित्रा
 मत्युपस्थित विषयजाला चाशुद्धिनान्तरेण तपः संभेदमापद्यत
 इति तपस उपादानस् । तञ्च चित्तप्रसादनमवाधमानमनेनाss-
 सेव्यमिति मन्यते ।
   ननु प्रथमपादेनैव सोपायः सायान्तरप्रभेदः सफलो योग                                उक्तस्तल्किमपरमवशिष्यते      
   यदर्थ द्वितीयः पादः पारभ्येतत्यत आह--उद्दिष्ट इति ।                    अभ्यासवेर,ग्ये हि योगो-
   पायौ प्रथम पाद उक्तौ । न च तौ व्युस्थितचित्तस्य द्रागिरयेव   संभवत इति द्वितीयपादो-
   पदेश्यानुपायानपेक्षते सत्त्वशुद्धयर्थम् । ततो हि विशुद्धसत्त्वः कृतरक्षासंविधानोऽभ्यासकै.
   राग्ये प्रत्यहं भावयति । समाहितत्वमविक्षिप्तस्त्रम् । कथं व्युत्थानचित्तोऽप्युपदेक्ष्यमाणैरु.
  पायर्युक्तः सन्योगी स्यादिस्यर्थः । तत्र वक्ष्यमाणेषु नियमेष्याकृष्य प्राथमिकं प्रत्युपयुक्ततर-
   तया प्रथमतः क्रियायोगमुपदिशति सूत्रकार:--तपस्वाध्यायेत्यादि । क्रियैव योगः
    क्रियायोगो योगसाधनत्वात् । अत एव विष्णुपुराणे खाण्डिक्यकेशिध्वजसंवादे----
  योगयुक्प्रथमं योगी युञ्जमानोऽभिधीयते " [वि०पु०६।७।३३]

इन्युपक्रम्य तपःस्वाध्यायादयो दर्शिताः । व्यतिरेकमुखेन(ण) तपस उपायत्वमाह----

 नातपस्विन इति । तपसोऽवान्तरन्यापारमुपायतोपयोगिनं दर्शयति--अनादीति ।
 अनादिभ्यां कर्मक्लेशवासनाभ्या चित्राऽत एवं प्रत्युपस्थितमुपनतं विषयजालं यस्यां सा
 तथोक्ता । अशुद्धी रजस्तमःसमुद्रेको नान्तरेण तपः संभेदमापद्यते । सान्द्रस्य निता.
 न्तविरलता संभेदः । ननूपादीयमानमपि तपो धातुवैषम्यहेतुतया योगप्रतिपक्ष इति कथ
 तदुपाय इत्यत आह--सच्चेति । तात्रम्मात्रमेव तपश्चरणीयं न यावता धातुवैषम्यमा-

पद्यत इत्यर्थः ।

      १ क योमं पति पतिपक्षापति क°।