पृष्ठम्:पातञ्जलयोगसूत्राणि (भाष्यत्रयोपेतम्).pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

     
       सू० ५१] पातञ्जलयोगसूत्राणि । ५५
                  
                स न केवलं समाधिप्रज्ञाविरोधी प्रज्ञाकृतानामपि संस्काराणां
                    प्रतिवन्धी भवति । कस्मात्, निरोधजः संस्कारः
                          समाधिनान्संस्कारान्वायत इति ।
                
               निरोधस्थितिकालक्रमानुभवेन निरोधचित्तकृतसंस्कारा।
                  व्युत्थाननिरोधसमाधिप्रभवैः सह कैवल्यभागीयः
                 संस्कारैश्वित्वं स्वस्या प्रकृताववस्थितायां पविलीयते ।
             लस्मात्ते संस्काराश्चित्तस्याधिकारविरोधिनो न स्थितिहेतवो भवन्तीति।

 भावेन कार्यानुत्पादासोऽयं निर्बीजः समाधिर्भवति । व्याचष्टे---स निर्वाजः समाधिः

समाधिप्रज्ञाविरोधिनः परस्माद्वैराग्यादुपजायमानः स्वकारणद्वारेण न केवले समाधि. प्रज्ञाविरोधी प्रज्ञाकृतानामप्यसौ संस्कारणां परिपन्थी भवति । ननु वैराग्यजं विज्ञानं सद्विज्ञान प्रज्ञामात्रं बाधतां संस्कारं त्वविज्ञानरूपं कथं बाधते । दृष्टा हि जाग्रतोऽपि स्वप्नदृष्टार्थस्मृतिरित्याशयवान्पृच्छति-कस्मादिति । उत्तरं-निरोधज इति । निरुध्यतेऽनेन प्रक्षेति निरोधः परं वैराग्यम् । ततो जातो निरोधजः संस्कारः । संस्कारादेव दीर्घकालनैरन्तर्यसत्कारासेवितपरवैराग्यजन्मनः प्रज्ञःसंस्कारबाधो न तु विज्ञानादित्यर्थः ।

  स्यादेतत् । निरोधजसंस्कारसद्भावे किं प्रमाणं स हि प्रत्यक्षेण बाऽनुभूयेत

स्मृत्या का कार्येणानुमीयेत । न च सर्ववृत्तिनिरोधे प्रत्यक्षमस्ति योगिनः । नापि स्मृतिः । तस्य वृचिमात्र निरोधतया स्मृतिजनकत्वासंभवादित्यत आह-निरोधेति । निरोधे स्थितिश्चित्तस्य निरुद्धावस्थेत्यर्थः । तस्याः कालक्रमो मुहूर्धियामयामाहोरादिस्तदनुभवेन । एतदुक्तं भवति---वैराग्याभ्यासप्रकर्षानुरोधी निरोधप्रकर्षो मुहूतर्धियामादिच्यापितयाऽनुभूयते योगिना । न च वैराग्यक्षणाः क्रमनियततया परस्परमसंभवन्तस्तत्तत्कालव्यापितया सातिशयं निरोधं कर्तुमीशत इति तत्तद्वैराग्यक्षणाचय. जन्यः स्थायी संस्कारपचय एषितव्य इति भावः । ननूच्छिद्यन्तां प्रज्ञासंस्काराः । निरोघसंस्कारास्तु कुतः समुच्छिद्यन्ते । अनुच्छेदे वा साधिकारस्वमेवेसत आह-व्युत्थानति । व्युत्थानं च तस्य निरोधसमाधिश्व संप्रज्ञातस्तत्प्रभवाः संस्काराः कैवल्यभागीया निरोधजाः संस्कारा इत्यर्थः । व्युत्थानप्रज्ञासंस्काराश्चित्ते प्रलीना इति भवति चित्तं ज्युस्थानप्रज्ञासंस्कारवत् ।

निरोधसंस्क रस्तु प्रत्युदित एवाऽऽस्ते चित्ते । निरोधसंस्कारे सत्यपि

चित्तमनधिकारवत् । पुरुषार्थजनकं चित्तं हि साधिकारं शब्दाद्युपभोगविवेकख्याती च तथा पुरुषार्थः । संस्कारशेपतायां तु न बुद्धेः प्रतिसंवेदी पुरुष इति नासौ पुरुषार्थः ।

      १ ख. ज. ननासे । २ ख. ज. भा । सं। ३ झ पुरुषार्थों ।